Occurrences

Nāṭyaśāstra

Nāṭyaśāstra
NāṭŚ, 4, 57.2 prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ //
NāṭŚ, 4, 61.2 vāme puṣpapuṭaḥ pārśve pādo 'gratalasaṃcaraḥ //
NāṭŚ, 4, 65.1 vāmahastaśca vakṣaḥstho 'pyapaviddhaṃ tu tadbhavet /
NāṭŚ, 4, 80.2 hasto hṛdi bhavedvāmaḥ savyaścākṣiptarecitaḥ //
NāṭŚ, 4, 83.1 vakṣaḥsthāne tathā vāmamardhasvastikamādiśet /
NāṭŚ, 4, 87.2 vāmadakṣiṇapādābhyāṃ ghūrṇamānopasarpaṇaiḥ //
NāṭŚ, 4, 88.2 skhalitāpasṛtau pādau vāmahastaśca recitaḥ //
NāṭŚ, 4, 90.1 dolā caiva bhavedvāmas tadrecitanikuṭṭitam /
NāṭŚ, 4, 92.2 vartitāghūrṇitaḥ savyo hasto vāmaśca dolitaḥ //
NāṭŚ, 4, 93.2 karihasto bhavedvāmo dakṣiṇaśca vivartitaḥ //
NāṭŚ, 4, 96.1 vāmapārśvasthitau hastau bhujaṅgatrastarecitam /
NāṭŚ, 4, 99.2 añcitaḥ syātkaro vāmaḥ savyaścatura eva tu //
NāṭŚ, 4, 101.1 latākhyaśca karo vāmo bhujaṅgāñcitakaṃ bhavet /
NāṭŚ, 4, 105.1 latākhyaśca karo vāmas tal latāvṛścikaṃ bhavet /
NāṭŚ, 4, 113.1 uttāno vāmapārśvasthastatkuñcitamudāhṛtam /
NāṭŚ, 4, 128.2 karṇe 'ñcitaḥ karo vāmo latāhastaśca dakṣiṇaḥ //
NāṭŚ, 4, 154.1 recayecca karaṃ vāmaṃ talasaṃghaṭṭite sadā /
NāṭŚ, 4, 163.1 vakṣaḥsthaśca karo vāmo viṣkambhe karaṇe bhavet /
NāṭŚ, 4, 171.2 prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ //