Occurrences

Tantrasāra

Tantrasāra
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 21.0 tatra anuttarāt kavargaḥ śraddhāyāḥ icchāyāḥ cavargaḥ sakarmikāyā icchāyā dvau ṭavargas tavargaś ca unmeṣāt pavargaḥ śaktipañcakayogāt pañcakatvam //
TantraS, 3, 22.0 icchāyā eva trividhāyā yaralāḥ unmeṣāt vakāraḥ icchāyā eva trividhāyāḥ śaṣasāḥ visargāt hakāraḥ yonisaṃyogajaḥ kṣakāraḥ //
TantraS, 3, 32.0 ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṃ parāpararūpatvena māyonmeṣamātrasaṃkocāt vidyāvidyeśvararūpatāṃ bhajante //
TantraS, 6, 54.0 asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ //