Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 1, 1, 35.1 tatra hetitatihatiśrāntā amātyā daivagatyānutkrāntajīvitā niśāntavātalabdhasaṃjñāḥ kathaṃcid āśvasya rājānaṃ samantād anvīkṣyānavalokitavanto dainyavanto devīmavāpuḥ //
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 5, 9.3 kāsya devī /
DKCar, 2, 3, 18.1 saha tena bharturantikamupasṛtya putravṛttāntena śrotramasya devyāḥ priyaṃvadāyāścādahāva //
DKCar, 2, 3, 20.1 devī ca bandhanaṃ gamitā //
DKCar, 2, 3, 22.1 duhitā tu mama hatajīvitākṛṣṭā vikaṭavarmamahādevīṃ kalpasundarīṃ kilāśiśriyat //
DKCar, 2, 3, 56.1 mayā ca smerayodīritam devi sadṛśamājñāpayasi //
DKCar, 2, 3, 75.1 mātuśca me mānavatyāḥ priyavayasyā devī priyaṃvadāsīt //
DKCar, 2, 3, 156.1 abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati //
DKCar, 2, 3, 183.1 sa tadaiva devyaiveyam nopadhiḥ iti sphuṭopajātasaṃpratyayaḥ prāvartata śapathāya //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 4, 71.0 eṣu kila divaseṣvayathāpūrvam ākṛtau kāntimatyāḥ samupalakṣya rājamahiṣī sulakṣaṇā nāma sapraṇayamapṛcchat devi nāhamāyathātathyena vipralambhanīyā //
DKCar, 2, 4, 82.0 yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 4, 121.0 krūrā khalu tārāvalī yā tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 145.0 ahamasmi dvijātivṛṣātkāmapālāddevyāṃ kāntimatyām utpanno 'rthapālo nāma //
DKCar, 2, 4, 151.0 yastava mātāmahaś caṇḍasiṃhaḥ tenāsyāṃ devyāṃ līlāvatyāṃ caṇḍaghoṣaḥ kāntimatītyapatyadvayam udapādi //
DKCar, 2, 4, 152.0 caṇḍaghoṣastu yuvarājo 'tyāsaṅgādaṅganāsu rājayakṣmaṇā surakṣayamagād antarvartnyāṃ devyām ācāravatyām //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 6, 12.1 sādya nāma kanyā kandukāvatī somāpīḍāṃ devīṃ kandukavihāreṇārādhayiṣyati //
DKCar, 2, 6, 31.1 athāsau jātasaṃbhramā prāptaiveyaṃ bhartṛdārikā kandukāvatī kandukakrīḍitena devīṃ vindhyavāsinīmārādhayitum //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 257.1 anuvartiṣyate devīmivātra bhavatīm //
DKCar, 2, 8, 164.0 asmādṛśairmitraistu nītvā māhiṣmatīṃ bhartṛdvaimāturāya bhrātre mitravarmaṇe sāpatyā devī darśitābhūt //
DKCar, 2, 8, 167.0 idaṃ tu jñātvā devyāhamājñaptaḥ tāta nālījaṅgha jīvatānenārbhakeṇa yatra kvacidavadhāya jīva //
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
DKCar, 2, 8, 187.0 sa durmatirantaḥprīto bahirduḥkhaṃ darśayandevīmanuneṣyati //
DKCar, 2, 8, 197.0 tāvadāvāṃ kāpālikaveṣacchannau devyaiva dīyamānabhikṣau puro bahir upaśmaśānaṃ vatsyāvaḥ //
DKCar, 2, 8, 198.0 punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ //
DKCar, 2, 8, 198.0 punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 9, 9.0 tadākarṇya tatpratyayāddhairyamavalambyādyaprabhṛtyahaṃ devī ca prāṇamadhārayāva //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //