Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 10, 2, 2, 6.6 tatropa yat prapadenābhyucchrito bhavati tat pariśridbhir āpnoti /
ŚBM, 10, 2, 2, 6.7 tasmād u bāhyenaiva lekhām pariśridbhyaḥ khanet //
ŚBM, 10, 2, 6, 17.4 pariśrita eva śrīḥ /
ŚBM, 10, 2, 6, 18.5 taddhi pariśritāṃ rūpam /
ŚBM, 10, 4, 2, 2.1 tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 4, 2, 27.1 tad yat pariśritam upādhatta tad rātrim upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.1 tad yat pariśritam upadhatte tad rātrim upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 3, 5.2 te 'parimitā eva pariśrita upadadhur aparimitā yajuṣmatīr aparimitā lokampṛṇā yathedam apy etarhy eka upadadhatīti devā akurvann iti /
ŚBM, 10, 4, 3, 8.1 sa hovāca ṣaṣṭiṃ ca trīṇi ca śatāni pariśrita upadhatta ṣaṣṭiṃ ca trīṇi ca śatāni yajuṣmatīḥ /
ŚBM, 10, 4, 3, 12.1 pariśridbhir evāsya rātrīr āpnoti yajuṣmatībhir ahāny ardhamāsān māsān ṛtūṃl lokampṛṇābhir muhūrtān //
ŚBM, 10, 4, 3, 13.1 tad yāḥ pariśritaḥ rātrilokās tā rātrīṇām eva sāptiḥ kriyate rātrīṇām pratimā /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 5, 4, 1.2 tasyāpa eva pariśritaḥ /
ŚBM, 10, 5, 4, 2.2 tasya dyāvāpṛthivyor eva saṃdhiḥ pariśritaḥ /
ŚBM, 10, 5, 4, 2.4 tāḥ pariśritaḥ /
ŚBM, 10, 5, 4, 3.2 tasyāpa eva pariśritaḥ /
ŚBM, 10, 5, 4, 3.4 tad yā imāṃl lokān pareṇāpas tāḥ pariśritaḥ /
ŚBM, 10, 5, 4, 4.2 tasya diśa eva pariśritaḥ /
ŚBM, 10, 5, 4, 4.8 tad yat pariśritsu yajuṣmatīḥ pratyarpayati raśmīṃs tad dikṣu pratyarpayati /
ŚBM, 10, 5, 4, 5.5 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 7.4 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 10.2 tasya rātraya eva pariśritaḥ /
ŚBM, 10, 5, 4, 12.2 tasyāsthīny eva pariśritaḥ /
ŚBM, 10, 5, 4, 14.4 tasya nāvyā eva pariśritaḥ /
ŚBM, 13, 8, 2, 2.1 athainat pariśridbhiḥ pariśrayati /
ŚBM, 13, 8, 2, 2.2 yā evāmūḥ pariśritas tā etā yajuṣā tāḥ pariśrayati tūṣṇīm imāḥ /