Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 7.2 praṇamya jagatām īśam ajam akṣayam avyayam //
ViPur, 1, 2, 28.2 sarvagaḥ sarvabhūteśaḥ sarvātmā parameśvaraḥ //
ViPur, 1, 2, 68.1 sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ /
ViPur, 1, 4, 31.1 jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk /
ViPur, 1, 4, 43.2 samuddhara bhavāyeśa śaṃ no dehyabjalocana //
ViPur, 1, 9, 34.2 parāvareśaṃ śaraṇaṃ vrajadhvam asurārdanam //
ViPur, 1, 9, 39.2 namāmi sarvaṃ sarveśam anantam ajam avyayam /
ViPur, 1, 9, 43.1 sattvādayo na santīśe yatra ca prākṛtā guṇāḥ /
ViPur, 1, 9, 45.1 procyate parameśo hi yaḥ śuddho 'py upacārataḥ /
ViPur, 1, 9, 56.1 sarveśa sarvabhūtātman sarva sarvāśrayācyuta /
ViPur, 1, 9, 61.1 bhagavan bhūtabhavyeśa yajñamūrtidharāvyaya /
ViPur, 1, 12, 6.2 ātmany aśeṣadeveśaṃ sthitaṃ viṣṇum amanyata //
ViPur, 1, 12, 37.1 tad asmākaṃ prasīdeśa hṛdayācchalyam uddhara /
ViPur, 1, 12, 73.1 sarvātmako 'si sarveśa sarvabhūtasthito yataḥ /
ViPur, 1, 12, 74.1 sarvātman sarvabhūteśa sarvasattvasamudbhava /
ViPur, 1, 12, 78.2 bhagavan sarvabhūteśa sarvasyāste bhavān hṛdi /
ViPur, 1, 14, 29.2 tat toyarūpam īśasya namāmo harimedhasaḥ //
ViPur, 1, 19, 74.1 rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa /
ViPur, 1, 19, 81.1 yo 'ntastiṣṭhann aśeṣasya paśyatīśaḥ śubhāśubham /
ViPur, 1, 20, 9.3 vyaktāvyaktakalātīta sakaleśa nirañjana //
ViPur, 1, 22, 76.2 tat sarvaṃ sarvabhūteśe maitreya madhusūdane //
ViPur, 3, 1, 46.2 indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ //
ViPur, 3, 17, 11.2 ārādhanāya lokānāṃ viṣṇorīśasya yāṃ giram /
ViPur, 3, 17, 16.1 tatreśa tava yatpūrvaṃ tvannābhikamalodbhavam /
ViPur, 4, 3, 5.1 taiś ca gandharvavīryavidhūtair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ /
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 12, 3.1 tattanayaḥ śaśibinduḥ caturdaśamahāratneśaś cakravarty abhavat //
ViPur, 5, 1, 45.2 tathā bhavān sarvagataikarūpo rūpāṇyanekānyanupuṣyatīśaḥ //
ViPur, 5, 1, 59.1 surāḥ samastāḥ suranātha kāryamebhir mayā yacca tadīśa sarvam /
ViPur, 5, 2, 17.2 tairantaḥsthairananto 'sau sarveśaḥ sarvabhāvanaḥ //
ViPur, 5, 7, 48.2 jñāto 'si devadeveśa sarveśastvamanuttamaḥ /
ViPur, 5, 9, 31.2 tathaiva sargāya samudyatasya jagattvamabhyetyanukalpamīśa //
ViPur, 5, 10, 19.1 meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ /
ViPur, 5, 19, 1.3 arcayāmāsa sarveśaṃ puṣpadhūpairmanomayaiḥ //
ViPur, 5, 20, 90.2 ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman //
ViPur, 5, 20, 91.2 nīto 'si gokulam ito 'tibhayākulasya vṛddhiṃ gato 'si mama nāsti mamatvamīśa //
ViPur, 5, 20, 92.2 tvaṃ viṣṇurīśa jagatāmupakārahetoḥ prāpto 'si naḥ parigataṃ vigato hi mohaḥ //
ViPur, 5, 23, 4.1 sabhājayāmāsa ca taṃ yavaneśo hyanātmajaḥ /
ViPur, 5, 23, 32.1 buddhiravyākṛtaṃ prāṇāḥ prāṇeśastvaṃ tathā pumān /
ViPur, 5, 23, 40.2 pariṇāme tadeveśa tāpātmakamabhūnmama //
ViPur, 5, 23, 46.1 so 'haṃ tvāṃ śaraṇamapāramīśamīḍyaṃ samprāptaḥ paramapadaṃ yato na kiṃcit /
ViPur, 5, 24, 1.3 prāheśaḥ sarvabhūtānāmanādirbhagavānhariḥ //
ViPur, 5, 24, 4.2 ityuktaḥ praṇipatyeśaṃ jagatāmacyutaṃ nṛpaḥ /
ViPur, 5, 30, 56.2 cicheda līlayaiveśo jagatāṃ madhusūdanaḥ //
ViPur, 5, 30, 78.2 tamajamakṛtamīśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ //
ViPur, 5, 31, 5.2 vimohayasi māmīśa martyo 'hamiti kiṃ vadan /
ViPur, 5, 33, 41.3 pareśaṃ paramātmānam anādinidhanaṃ param //
ViPur, 6, 4, 37.1 na santi yatra sarveśe nāmajātyādikalpanāḥ /
ViPur, 6, 4, 47.2 tad ahas tasya maitreya viṣṇor īśasya kathyate //
ViPur, 6, 4, 49.2 upacāras tathāpyeṣa tasyeśasya dvijocyate //
ViPur, 6, 5, 85.2 paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe //
ViPur, 6, 8, 59.2 nāpakṣayaṃ ca samupaity avikalpavastu yas taṃ nato 'smi puruṣottamam īśam īḍyam //