Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 6.1 dharmeṇādhigato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ /
BaudhDhS, 1, 5, 4.1 sodakaṃ ca kamaṇḍalum //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 9, 5.2 etāni brāhmaṇaḥ spṛṣṭvā sacelo jalam āviśet //
BaudhDhS, 1, 11, 31.1 śiṣyasatīrthyasabrahmacāriṣu trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 11, 33.1 paraśavopasparśane 'nabhisaṃdhipūrvaṃ sacelo 'paḥ spṛṣṭvā sadyaḥ śuddho bhavati //
BaudhDhS, 1, 11, 40.1 śunopahataḥ sacelo 'vagāheta //
BaudhDhS, 1, 20, 7.0 sakāmena sakāmāyā mithaḥ saṃyogo gāndharvaḥ //
BaudhDhS, 1, 20, 7.0 sakāmena sakāmāyā mithaḥ saṃyogo gāndharvaḥ //
BaudhDhS, 2, 1, 15.1 liṅgaṃ vā savṛṣaṇaṃ parivāsyāñjalāv ādhāya dakṣiṇāpratīcyor diśor antareṇa gacched ā nipatanāt //
BaudhDhS, 2, 2, 19.1 athāpi na sendriyaḥ patati //
BaudhDhS, 2, 2, 20.2 aṅgahīno 'pi sāṅgaṃ janayet //
BaudhDhS, 2, 3, 21.1 sadṛśaṃ yaṃ sakāmaṃ svayaṃ kuryāt sa kṛtrimaḥ //
BaudhDhS, 2, 3, 37.1 teṣām aprāptavyavahārāṇām aṃśān sopacayān suniguptān nidadhyur ā vyavahāraprāpaṇāt //
BaudhDhS, 2, 4, 21.1 asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan //
BaudhDhS, 2, 7, 5.2 darbheṣv āsīno darbhān dhārayamāṇaḥ sodakena pāṇinā pratyaṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayet //
BaudhDhS, 2, 7, 7.1 ubhayataḥpraṇavāṃ sasaptavyāhṛtikāṃ manasā vā daśakṛtvaḥ //
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
BaudhDhS, 2, 14, 11.1 athetarat sāṅguṣṭhena pāṇinābhimṛśati //
BaudhDhS, 2, 18, 26.1 praṇavaṃ dhyāyan sapraṇavo brahmabhūyāya kalpata iti hovāca prajāpatiḥ //
BaudhDhS, 3, 2, 3.1 prāk prātarāśāt karṣī syād asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan //
BaudhDhS, 3, 8, 8.1 agnaye yā tithiḥ syān nakṣatrāya sadaivatāya /
BaudhDhS, 3, 8, 9.1 athāparāḥ samāmananti digbhyaś ca sadaivatābhya uror antarikṣāya sadaivatāya //
BaudhDhS, 3, 8, 9.1 athāparāḥ samāmananti digbhyaś ca sadaivatābhya uror antarikṣāya sadaivatāya //
BaudhDhS, 3, 8, 24.1 paurṇamāsyāṃ sthālīpākasya juhoty agnaye yā tithiḥ syān nakṣatrebhyaś ca sadaivatebhyaḥ //
BaudhDhS, 3, 8, 25.1 purastācchroṇāyā abhijitaḥ sadaivatasya hutvā gāṃ brāhmaṇebhyo dadyāt //
BaudhDhS, 4, 1, 28.1 savyāhṛtikāṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
BaudhDhS, 4, 1, 28.1 savyāhṛtikāṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
BaudhDhS, 4, 1, 29.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
BaudhDhS, 4, 1, 29.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
BaudhDhS, 4, 6, 1.1 samādhucchandasā rudrā gāyatrī praṇavānvitā /
BaudhDhS, 4, 6, 5.1 yo 'śnīyād yāvakaṃ pakvaṃ gomūtre saśakṛdrase /
BaudhDhS, 4, 6, 5.2 sadadhikṣīrasarpiṣke mucyate so 'ṃhasaḥ kṣaṇāt //
BaudhDhS, 4, 7, 9.1 bhojayitvā dvijān ante pāyasena sasarpiṣā /