Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 103.1 iti viśvāsya māṃ vākyair madhurair evamādibhiḥ /
BKŚS, 5, 141.2 madhuraṃ nisvaneyus tāṃ vidyāṃ ghoṣavatīm iti //
BKŚS, 10, 54.2 sukhāyamānaṃ madhurair ālāpaiḥ parikarmiṇām //
BKŚS, 10, 64.2 tayā nirbhartsyamānaṃ ca vākyair madhuradāruṇaiḥ //
BKŚS, 10, 155.2 ālapan madhurālāpā smitapracchāditāratiḥ //
BKŚS, 10, 200.1 madhurāś copapannāś ca śrutvā mātur imā giraḥ /
BKŚS, 10, 231.1 divase divase caitāṃ vacobhir madhurānṛtaiḥ /
BKŚS, 10, 238.2 tantrīṇāṃ varṇatantrīva madhurā padmadevikā //
BKŚS, 13, 9.1 āpāne madhurāsvādam anusvāde tu tiktakam /
BKŚS, 16, 58.2 brāhmaṇāś ca ghṛtakṣīraguḍādimadhurapriyāḥ //
BKŚS, 17, 110.1 tasmin doṣair asaṃkīrṇān guṇān madhuratottarān /
BKŚS, 18, 52.2 lakṣyate na hi sādṛśyam etasya madhurādibhiḥ //
BKŚS, 18, 53.1 na cāhaṃ ṣaḍbhir ārabdhaḥ saṃhatya madhurādibhiḥ /
BKŚS, 18, 57.1 tataś ca tāramadhuraṃ dīrghaveṇor ivoṣasi /
BKŚS, 18, 143.1 ahaṃ tu kaṭukālāpas tasmān madhurabhāṣiṇaḥ /
BKŚS, 18, 306.1 gambhīraṃ dhvanati tataḥ samudratūrye gāyatsu śrutimadhuraṃ śilīmukheṣu /
BKŚS, 18, 423.2 madhurair upapannaiś ca vacanair ity abodhayat //
BKŚS, 19, 98.1 pratyāśvastas tatas tasya vacobhir madhurair asau /
BKŚS, 20, 338.1 ekena paṭunānekaṃ dūṣyate madhuraṃ vacaḥ /
BKŚS, 22, 190.1 tatas tanmadhurālāparaktapaurapuraḥsarā /
BKŚS, 22, 299.1 sāthāgacchad vaṇikkanyā madhurābharaṇakvaṇā /
BKŚS, 27, 24.2 avocad vacanaṃ cāru vispaṣṭamadhurākṣaram //