Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 112.1 ata evoktaṃ skānde śrībrahmanāradasaṃvāde /
HBhVil, 1, 118.2 yas tu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ /
HBhVil, 1, 127.2 tān dṛṣṭvā brahmahā śudhyete yato viṣṇavaḥ svayam //
HBhVil, 1, 128.1 śaṅkhinaś cakriṇo bhūtvā brahmāyur vanamālinaḥ /
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 153.2 brahmahatyāsahasrāṇi jñānājñānakṛtāni ca //
HBhVil, 1, 161.2 oṃ munayo ha vai brahmāṇam ūcuḥ /
HBhVil, 1, 167.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vidyās tasmai gopāyati sma kṛṣṇaḥ /
HBhVil, 1, 224.1 sarveṣāṃ siddhamantrāṇāṃ yato brahmākṣaro manuḥ /
HBhVil, 2, 5.1 skānde kārttikaprasaṅge śrībrahmanāradasaṃvāde /
HBhVil, 2, 11.1 skānde tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 2, 122.2 surās tvām abhiṣiñcyaṃ tu brahmaviṣṇumaheśvarāḥ /
HBhVil, 2, 124.2 brahmaṇā sahitā hy ete dikpālāḥ pāntu vaḥ sadā //
HBhVil, 2, 253.1 skānde brahmanāradasaṃvāde /
HBhVil, 3, 84.2 dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ /
HBhVil, 3, 122.1 skānde śrībrahmoktau /
HBhVil, 3, 126.1 skandapurāṇe brahmoktau ca /
HBhVil, 3, 140.1 tataḥ paraṃ brahmavadho mahāpātakapañcakam /
HBhVil, 3, 191.2 brāhmaṇo brahmatīrthena dṛṣṭipūtanābhir ācamet //
HBhVil, 3, 285.2 prakṣepaṇaṃ prakurvīta brahmahā sa nigadyate //
HBhVil, 3, 286.2 viruddham ācaran mohād brahmahā sa nigadyate //
HBhVil, 3, 295.2 yāni kāni ca tīrthāni brahmādyā devatās tathā /
HBhVil, 3, 296.2 ubhayoḥ snānatoyena brahmahatyā nivartate //
HBhVil, 3, 303.2 brahmādayo ye devās tān devān tarpayāmi /
HBhVil, 3, 335.2 brahmāṇaṃ tarpayet pūrvaṃ viṣṇuṃ rudraṃ prajāpatīn /
HBhVil, 3, 340.3 devabrahmaṛṣīn sarvāṃs tarpayet sākṣatodakaiḥ //
HBhVil, 4, 44.2 tasya brahmapade vāsaḥ krīḍate brahmaṇā saha //
HBhVil, 4, 44.2 tasya brahmapade vāsaḥ krīḍate brahmaṇā saha //
HBhVil, 4, 139.2 mucyate sarvapāpebhyo yadyapi brahmahā bhavet //
HBhVil, 4, 143.4 tulasīdalasaṃyuktaṃ brahmahatyāvināśanam //
HBhVil, 4, 160.2 caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā //
HBhVil, 4, 217.1 vāmapārśve sthito brahmā dakṣiṇe ca sadāśivaḥ /
HBhVil, 4, 227.2 brahmaghno vātha goghno vā haitukaḥ sarvapāpakṛt /
HBhVil, 4, 237.2 prayāti lokaṃ kamalālayaṃ prabhor gobālaghātī yadi brahmahā bhavet //
HBhVil, 4, 243.1 tatraiva ca kārttikamāhātmye brahmanāradasaṃvāde /
HBhVil, 4, 266.1 tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 4, 281.1 brāhmye śrībrahmanāradasaṃvāde /
HBhVil, 4, 352.2 gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ /
HBhVil, 4, 357.3 bhavanty atithayo loke brahmaṇas te viśāṃ vara //
HBhVil, 5, 14.1 nairṛte vāstupuruṣaṃ brahmāṇam api pūjayet /
HBhVil, 5, 62.2 avyayabrahmasamparkād bhūtaśuddhir iyaṃ matā //
HBhVil, 5, 77.2 rudras tu recake brahmā pūrake dhyeyadevatā /
HBhVil, 5, 78.3 brahmāṇaṃ raktagaurāṅgaṃ caturvaktraṃ pitāmaham //
HBhVil, 5, 83.2 api brahmahaṇaṃ sākṣāt punanty aharahaḥ kṛtāḥ //
HBhVil, 5, 217.1 sanakādyair munīndraiś ca brahmalokagatair api /
HBhVil, 5, 262.1 śrīhayaśīrṣapañcarātre śrībhagavatśrīhayaśīrṣabrahmasaṃvāde /
HBhVil, 5, 313.1 brāhme śrībhagavadbrahmasaṃvāde /
HBhVil, 5, 313.2 nivasāmi sadā brahman śālagrāmākhyaveśmani /
HBhVil, 5, 348.2 yasya yogeśvaro nāma brahmahatyāṃ vyapohati //
HBhVil, 5, 361.1 tathā ca śrībhagavadbrahmasaṃvāde tatraiva /
HBhVil, 5, 362.2 tasyām eva sadā brahman śriyā saha vasāmy aham //
HBhVil, 5, 418.1 brahmahatyādikaṃ pāpaṃ yat kiṃcit kurute naraḥ /
HBhVil, 5, 435.2 na hi brahmādayo devāḥ saṃkhyāṃ kurvanti puṇyataḥ //
HBhVil, 5, 451.1 tathā skānde śrībrahmanāradasaṃvāde cāturmāsyavrate śālagrāmaśilārcāprasaṅge /
HBhVil, 5, 458.1 skānde śrībrahmanāradasaṃvāde /
HBhVil, 5, 466.1 dvārakāmāhātmye ca dvārakāgatānāṃ śrībrahmādīnām uktau /