Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 3, 6, 1.2 yad idaṃ sarvam apsv otaṃ ca protaṃ ca kasmin nu khalv āpa otāś ca protāś ceti /
BĀU, 3, 6, 1.2 yad idaṃ sarvam apsv otaṃ ca protaṃ ca kasmin nu khalv āpa otāś ca protāś ceti /
BĀU, 3, 6, 1.4 kasmin nu khalu vāyur otaś ca protaś ceti /
BĀU, 3, 6, 1.6 kasmin nu khalv antarikṣalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.8 kasmin nu khalu gandharvalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.10 kasmin nu khalv ādityalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.12 kasmin nu khalu candralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.14 kasmin nu khalu nakṣatralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.16 kasmin nu khalu devalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.18 kasmin nu khalv indralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.20 kasmin nu khalu prajāpatilokā otāś ca protāś ceti /
BĀU, 3, 6, 1.22 kasmin nu khalu brahmalokā otāś ca protāś ceti /
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 7.2 kasmin nu khalv ākāśa otaś ca protaś ceti //
BĀU, 3, 8, 11.6 etasmin nu khalv akṣare gārgy ākāśa otaś ca protaś ca //