Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 30.2 kṣetraṃ tenāsya bhagavānabhavadvarado guruḥ //
BhāMañj, 1, 31.1 āhūto guruṇā yasmād uddālya kṣetramutthitaḥ /
BhāMañj, 1, 32.2 gorakṣaṇe saṃniyukto guruṇā bhaikṣyabhojanaḥ //
BhāMañj, 1, 33.1 taṃ guruḥ pīvaraṃ dṛṣṭvā prāha kenāsi vartase /
BhāMañj, 1, 36.2 kūpe nipatito dūrādāhūto guruṇāvadat //
BhāMañj, 1, 38.2 apūpaṃ gurave taṃ ca sāmṛtaṃ sa nyavedayat //
BhāMañj, 1, 39.1 tato gurorvarātso 'bhūjjñānavāndivyalocanaḥ /
BhāMañj, 1, 40.2 guruṇā jñānasarvasve saṃtoṣād bhājanīkṛtaḥ //
BhāMañj, 1, 43.1 kriyāmahīnāṃ tvaṃ kartā nirdiṣṭo guruṇā gṛhe /
BhāMañj, 1, 43.2 ṛtau guruvadāgacchetyūcire taṃ gurustriyaḥ //
BhāMañj, 1, 43.2 ṛtau guruvadāgacchetyūcire taṃ gurustriyaḥ //
BhāMañj, 1, 44.2 gururetya tadā cakre taṃ nijajñānabhājanam //
BhāMañj, 1, 45.1 dakṣiṇāmāharāmīti bruvāṇamiti taṃ guruḥ /
BhāMañj, 1, 66.2 te prāpya hṛṣṭastenaiva vājinā prayayau gurum //
BhāMañj, 1, 67.1 dattvā te gurubhāryāyai guruṃ papraccha kautukāt /
BhāMañj, 1, 67.1 dattvā te gurubhāryāyai guruṃ papraccha kautukāt /
BhāMañj, 1, 71.1 ityuttaṅkaḥ samākarṇya guroḥ prāpya varaṃ varam /
BhāMañj, 1, 222.2 droṇo 'bhavanmahāprājño guruḥ sarvadhanuṣmatām /
BhāMañj, 1, 273.1 suhṛdbandhurbhiṣagdāso gururmantrī samāśrayaḥ /
BhāMañj, 1, 285.2 gurugorakṣaṇavyagraṃ jahuḥ saṃmantrya taṃ rahaḥ //
BhāMañj, 1, 290.1 āhūto guruṇābhyetya sa vṛttaṃ svaṃ nivedya ca /
BhāMañj, 1, 291.2 upacāre visṛṣṭāyāṃ surāyāṃ gurave daduḥ //
BhāMañj, 1, 296.1 prāpya vidyāṃ cirādgantumāmantrya gurumudyatam /
BhāMañj, 1, 297.1 kacaḥ provāca śukro me subhru mānyo guruḥ pitā /
BhāMañj, 1, 321.1 guruputrīṃ prasādyātha vṛṣaparvā kṛtāñjaliḥ /
BhāMañj, 1, 502.2 avardhatātithigurudvijapūjāvidhāyinī //
BhāMañj, 1, 571.1 tasminsamunmiṣati manmathabālamitre līlāgurau madhupajālajaṭālakāle /
BhāMañj, 1, 611.1 sa kṛpaḥ pāṇḍuputrāṇāṃ kurūṇāṃ cābhavadguruḥ /
BhāMañj, 1, 628.2 cakre sarvakumārāṇāṃ guruṃ devavrato 'tha tam //
BhāMañj, 1, 639.2 arjunastu tadākarṇya gatvā gurumabhāṣata /
BhāMañj, 1, 642.1 tatastaṃ dakṣiṇāṅguṣṭhaṃ yayāce dakṣiṇāṃ guruḥ /
BhāMañj, 1, 649.2 astraṃ brahmaśirastasmai tatastoṣāddadau guruḥ //
BhāMañj, 1, 651.2 yayau kṛtāstratāṃ draṣṭuṃ kumārāṇāṃ gurorgirā //
BhāMañj, 1, 656.2 nyavārayaddroṇasutastau bhujābhyāṃ gurorgirā //
BhāMañj, 1, 674.1 tato duryodhanaḥ prāha guro yuktaṃ na bhāṣase /
BhāMañj, 1, 697.1 athārjunamukhāñśiṣyānekānte gururabravīt /
BhāMañj, 1, 700.1 sarve praṇāmamityuktvā virarāma śanairguruḥ /
BhāMañj, 1, 725.1 pāṇḍuputrāstataḥ svairaṃ gurūnāmantrya śaṅkitāḥ /
BhāMañj, 1, 789.2 karomi rāghavatrāsasmaraṇaṃ rakṣasāṃ gurum //
BhāMañj, 1, 1242.2 carāmi puṇyatīrthāni samayo 'yaṃ gurorgirā //
BhāMañj, 5, 75.2 guruṃ bṛhaspatiṃ patyuḥ prayayau śaraṇaṃ śacī //
BhāMañj, 5, 83.1 nadīstrīvṛkṣaśaileṣu guruvākyātpuraṃdaraḥ /
BhāMañj, 5, 84.1 abhyarthito 'tra tridaśairguruvākyādakalmaṣaḥ /
BhāMañj, 5, 283.2 saṃdeśaśikṣāgurutāṃ kaste yāti jagadguroḥ //
BhāMañj, 5, 403.2 adarpaśikṣāguruṇā guruṇā tena so 'patat //
BhāMañj, 5, 413.1 gālavākhyo muniḥ śiṣyo viśvāmitraṃ guruṃ purā /
BhāMañj, 5, 418.2 vicitya śyāmakarṇāṃstān aśvān gurvarthamāpnuhi //
BhāMañj, 5, 421.1 purā yamena gurave dakṣiṇāyai niveditām /
BhāMañj, 5, 429.2 gurvarthacintāvidhuro na dhṛtiṃ pratyapadyata //
BhāMañj, 5, 446.2 aśvasaṃpūraṇaṃ kanyāṃ dehyenāṃ gurave sakhe //
BhāMañj, 5, 447.2 dattvā kanyāṃ ca tāṃ prādādgurave tanayāvadhi //
BhāMañj, 5, 509.2 sarvāvasthāsu yasyāhaṃ bandhuḥ svāmī guruḥ suhṛt //
BhāMañj, 5, 602.1 śiṣyo hi tasya vacasā guroḥ śantanunandanaḥ /
BhāMañj, 5, 613.1 etadgurorniśamyāhaṃ vacanaṃ karuṇānidheḥ /
BhāMañj, 5, 619.1 upadeṣṭā satāṃ vṛtte gururityucyate budhaiḥ /
BhāMañj, 5, 623.1 mayetyukte gururgarvāt tejasvī bhṛgunandanaḥ /
BhāMañj, 5, 627.1 kṛṣṭacāpaṃ praṇamyāhaṃ taṃ guruṃ sarvadhanvinām /
BhāMañj, 5, 634.2 kṣatrajātiratikrūrā guruṃ māṃ nābhimanyate //
BhāMañj, 5, 663.3 śakto'hamiti tenokte tadeva gururabhyadhāt //
BhāMañj, 6, 33.1 dadarśa kurusenāsu gurusaṃbandhibāndhavān /
BhāMañj, 6, 35.2 kathaṃ guruvadhaprāpyāṃ bhajedasmadvidhaḥ śriyam //
BhāMañj, 6, 151.2 mānadambhamadakrodhatyāgo guruniṣevaṇam //
BhāMañj, 6, 361.1 cekitānena vijite gautame dhanvināṃ gurau /
BhāMañj, 7, 7.1 tenābhiṣikto vidhivadguruḥ sarvadhanuṣmatām /
BhāMañj, 7, 15.1 etadguruvaco rājā pratigṛhya kṛtāñjaliḥ /
BhāMañj, 7, 61.1 yudhyamānaṃ tato hatvā vṛkaṃ rājasutaṃ guruḥ /
BhāMañj, 7, 134.1 tataḥ prātaḥ samabhyetya guruṃ duryodhano 'bravīt /
BhāMañj, 7, 238.2 ye caranti gurudrohaṃ sādhūnparivadanti ye //
BhāMañj, 7, 272.1 evaṃ vyūḍheṣvanīkeṣu guruṇādbhutakāriṇā /
BhāMañj, 7, 278.1 sa praṇamya guruṃ vṛddhamanumānya prasādya ca /
BhāMañj, 7, 288.2 parivarjya guruṃ prāyādbhojānīkaṃ manojavaḥ //
BhāMañj, 7, 313.1 tadetanmantrasaṃyuktaṃ prāptaṃ gurumukhānmayā /
BhāMañj, 7, 315.1 āmuktadivyakavaco guruṇā kauraveśvaraḥ /
BhāMañj, 7, 344.1 varmāsya guruṇā baddhaṃ vidyayā vajrasaṃnibham /
BhāMañj, 7, 371.1 sātyake paśya bandhūnāṃ gurūṇāṃ suhṛdāṃ tathā /
BhāMañj, 7, 372.1 sa te guruḥ sakhā bandhuḥ kirīṭī śatrumadhyagaḥ /
BhāMañj, 7, 382.2 guro śiṣyaṃ tavānveṣṭuṃ phalguṇaṃ prasthitasya me /
BhāMañj, 7, 408.2 prayayau guruṇā paścāddāritaḥ pṛthusāyakaiḥ //
BhāMañj, 7, 413.1 tasya tūrṇaṃ śitairbāṇairguruḥ kṛtvā yudhi kṣayam /
BhāMañj, 7, 429.2 yathā tvaṃ manyase droṇa nedānīṃ no gururbhavān //
BhāMañj, 7, 437.1 cikṣepa dorbhyāmutkṣipya dūradūre rathaṃ guroḥ /
BhāMañj, 7, 455.1 ityukto guruṇā rājā gatvā pāñcālanandanau /
BhāMañj, 7, 585.1 tataḥ prayuktaṃ brahmāstraṃ guruṇā tajjihīrṣayā /
BhāMañj, 7, 720.1 sarvātmanā yudhyamāno durjayaḥ sāyudho guruḥ /
BhāMañj, 7, 737.1 guror akṛṣṭaśastrasya dhāmni saṃkrāntatejasaḥ /
BhāMañj, 7, 738.1 hate rukmarathe vīre gurau sarvadhanuṣmatām /
BhāMañj, 7, 741.1 śrutvā sa vaiśasaṃ ghoraṃ chadmanā vihitaṃ gurau /
BhāMañj, 7, 744.1 ghātayitvā mṛṣāvādī guruṃ rājā bakavrataḥ /
BhāMañj, 7, 750.3 vyājādvibhavalubdhena śiṣyeṇa nihato guruḥ //
BhāMañj, 7, 751.1 iti pralāpamukhare surarājasute guroḥ /
BhāMañj, 7, 759.1 bata pāpa vayaṃ sarve ye gurughnaṃ puraḥ sthitam /
BhāMañj, 7, 762.2 karomi śikṣāgurubhirvinayāvanivartinam //
BhāMañj, 7, 768.1 mādhyasthyamāsthito jiṣṇuḥ kopito nidhanādguroḥ /
BhāMañj, 7, 791.1 rathaṃ samutsṛjya tamugrakarmā praṇamya papraccha gurostanūjaḥ /
BhāMañj, 7, 795.1 etadvyāsavacaḥ śrutvā śāntamanyurguroḥ sutaḥ /
BhāMañj, 8, 156.1 avamānena nihato gururbhavati sarvathā /
BhāMañj, 8, 156.2 bhavatyātmā ca nihataḥ ślāghayā gurusaṃsadi //
BhāMañj, 8, 213.1 rudrādayo 'straguravastuṣṭā me tapasā yadi /
BhāMañj, 9, 68.1 taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca /
BhāMañj, 10, 15.1 sa karṇaḥ suhṛdāmagryaḥ sa guruḥ sa pitāmahaḥ /
BhāMañj, 10, 55.2 sarveṣāṃ munimukhyānāṃ babhūva gururarthitaḥ //
BhāMañj, 10, 108.1 tato gurusutaḥ kopādviniṣpiṣya kare karam /
BhāMañj, 10, 111.1 tato gautamahārdikyaguruputrā mahāvanam /
BhāMañj, 11, 41.2 uttiṣṭha re gurughneti drauṇiruktvā padāspṛśat //
BhāMañj, 11, 46.2 lokānāṃ śastrapūtānāṃ na pāpaṃ gurughātinām //
BhāMañj, 11, 89.1 iti śapto gurusutaḥ kopādvyāsamabhāṣata /
BhāMañj, 12, 63.2 vaidhavyadīkṣāgurutāṃ vīra yāsyati ko 'paraḥ //
BhāMañj, 13, 7.1 guravaḥ suhṛdaḥ putrā bhṛtyāḥ saṃbandhibāndhavāḥ /
BhāMañj, 13, 22.1 guruprabodhacakito yāvatsehe sa tadvyathām /
BhāMañj, 13, 28.2 kulaṃ nāma ca yenāśu taṃ śaśāpa ruṣā guruḥ //
BhāMañj, 13, 35.2 śaptaḥ pūrvaṃ dvijendreṇa guruṇā bhārgavena ca //
BhāMañj, 13, 172.2 bhogāśayā kṛto yena gurubandhusutakṣayaḥ //
BhāMañj, 13, 183.2 vahnivarṇaśikhāśāyī mucyate gurutalpagaḥ //
BhāMañj, 13, 184.2 mahīdānena dātṝṇāṃ kṣīyate gurupātakam //
BhāMañj, 13, 387.1 guruṇā kathitaṃ śrīmānniśamyaitatpuraṃdaraḥ /
BhāMañj, 13, 520.1 purā dasyupatirvīraḥ kopavyo gurupūjakaḥ /
BhāMañj, 13, 563.1 śrutvā ca guruvṛddhebhyaḥ purāṇamapi vismṛtam /
BhāMañj, 13, 696.1 nyāsāpahāriṇo dhenustrīgurubrāhmaṇāntakāḥ /
BhāMañj, 13, 831.2 nivṛttadharmāya guruḥ śiṣyāyeti nyavedayat //
BhāMañj, 13, 841.2 guruḥ pañcaśikho nāma kapilo brahmanaiṣṭhikaḥ //
BhāMañj, 13, 969.1 avilaṅghyaṃ guruvaco duḥsaho jananīvadhaḥ /
BhāMañj, 13, 971.2 mātaraṃ guruvākyaṃ ca vimarśo hi śubhāspadam //
BhāMañj, 13, 1003.1 bhraṣṭaiśvaryaḥ purā vṛtraḥ śukraṃ gurumabhāṣata /
BhāMañj, 13, 1065.1 punaḥ pṛṣṭo 'vadadbhīṣmo yājñavalkyo guruḥ purā /
BhāMañj, 13, 1099.1 varṇasaṃkarabhīroste kathaṃ pañcaśikho guruḥ /
BhāMañj, 13, 1130.1 gurorvyāsasya tanayo janakena sa pūjitaḥ /
BhāMañj, 13, 1131.2 gurūpadeśasaṃbandhaṃ vada jñānamanāmayam //
BhāMañj, 13, 1146.1 kadācidatha yāteṣu kṛṣṇadvaipāyanaṃ gurum /
BhāMañj, 13, 1148.2 samīraṇagatīstāstāḥ śuśrāva guruṇoditāḥ //
BhāMañj, 13, 1170.2 pradakṣiṇīkṛtya guruṃ gantumabhyudyayau śukaḥ //
BhāMañj, 13, 1216.1 āmantrya pannagaṃ vipro vidhāya cyavanaṃ gurum /
BhāMañj, 13, 1414.1 hīnādhikāṅgā guravo brahmavikrayiṇo 'nṛtāḥ /
BhāMañj, 13, 1477.1 tasmādavāpya vipulastatastuṣṭādgurorvarān /
BhāMañj, 13, 1481.1 tacchrutvā duḥkhito 'bhyetya gurave sa nyavedayat /
BhāMañj, 13, 1481.2 śaṅkamāno guruvadhūgātrasaṃsparśapātakam //
BhāMañj, 13, 1482.1 gurustamūce mithunamahorātraṃ taducyate /
BhāMañj, 13, 1484.1 ityevaṃ rakṣitā pūrvaṃ vipulena guroḥ priyā /
BhāMañj, 13, 1618.1 tataste śapathaṃ cakruḥ krameṇa gurupātakam /
BhāMañj, 13, 1655.2 gurupūjāratāḥ kṣāntā bhavantīha śatāyuṣaḥ //
BhāMañj, 13, 1667.1 gurornikāraṃ kṛtvā ca bhavati śvā tato vṛkaḥ /
BhāMañj, 13, 1682.2 tejorañjitadikcakro divamācakrame guruḥ //
BhāMañj, 14, 21.2 pratyākhyātaḥ sa guruṇā rājā lajjānatānanaḥ //
BhāMañj, 14, 33.1 tataḥ śatakratustasya prītaye guruvatsalaḥ /
BhāMañj, 14, 42.2 ūce guruṃ bhajasveti na ca rājā tamagrahīt //
BhāMañj, 14, 79.2 śiṣyeṇa pṛṣṭaḥ sarvajñaḥ purā gururabhāṣata //
BhāMañj, 14, 86.1 iti brahmoditaṃ jñānaṃ śiṣyāya guruṇā purā /
BhāMañj, 14, 87.1 ahameva guruḥ pārtha śiṣyaśca tvaṃ samo mama /
BhāMañj, 14, 114.1 āsādya paramaṃ jñānaṃ yaḥ purā gurusevayā /
BhāMañj, 14, 116.2 yo dadau gurubhāryāyai kṛtakṛtyo babhūva ca //
BhāMañj, 15, 15.1 varṇāśramaguro rājannanujānīhi pārtha mām /
BhāMañj, 15, 27.1 sa kṛtvā bhīṣmamukhyānāṃ gurūṇāṃ śrāddhamuttamam /
BhāMañj, 18, 30.1 vasuṃ śāntanavaṃ bhīṣmaṃ guruṃ droṇaṃ bṛhaspatim /
BhāMañj, 19, 28.2 vatsaḥ somo gururdogdhā pātramāsīcca kāñcanam //