Occurrences

Śivasūtravārtika

Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 8.1 jāgratsvapnasuṣuptabhede turyābhogasambhavaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 9.1 turyaṃ nāma paraṃ dhāma tadābhogaś camatkriyā /
ŚSūtraV zu ŚSūtra, 1, 9.1, 19.0 turyābhogamayābhedakhyātir akhyātihāriṇī //
ŚSūtraV zu ŚSūtra, 1, 10.1, 2.0 turyānandarasāsārāc churitaṃ bhedavarjanāt //
ŚSūtraV zu ŚSūtra, 3, 20.1, 6.0 turyānandarasenārdrīkuryān madhyadaśām api //
ŚSūtraV zu ŚSūtra, 3, 20.1, 10.0 udīritaḥ svatoniryatturyaprasarasambhavaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 15.0 siñcet turyaraseneti viśeṣaḥ samudīritaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 16.0 atropāyaṃ punaś cāha turyāmṛtaniṣecane //
ŚSūtraV zu ŚSūtra, 3, 21.1, 4.0 magnas turyarasenātra svadehādipramātṛtām //
ŚSūtraV zu ŚSūtra, 3, 22.1, 6.0 turyāvaṣṭambhato labhyaṃ turyātītam anāmṛśan //
ŚSūtraV zu ŚSūtra, 3, 22.1, 7.0 pūrvāparātmanoḥ koṭyoḥ saṃvedye turyamātrake //
ŚSūtraV zu ŚSūtra, 3, 23.1, 1.0 pūrvasyām aparasyāṃ ca koṭau turyaniṣeviṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 23.1, 6.0 turyāvaṣṭambharasatas turyātītaṃ parāmṛśet //
ŚSūtraV zu ŚSūtra, 3, 24.1, 5.0 turyasya punar utthānaṃ bhūya unmajjanaṃ bhavet //
ŚSūtraV zu ŚSūtra, 3, 25.1, 1.0 turyābhyāsaprakarṣeṇa turyātītātmakaṃ padam //
ŚSūtraV zu ŚSūtra, 3, 32.1, 11.0 udyatturyacamatkārād upalabdhṛsvabhāvataḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 4.0 sṛṣṭisthitilayākāraṃ turyeṇaiva tadādinā //
ŚSūtraV zu ŚSūtra, 3, 38.1, 11.0 turyānuprāṇanaṃ proktaṃ jāgarādau purā triṣu //
ŚSūtraV zu ŚSūtra, 3, 39.1, 3.0 anuprāṇanamuktena turyeṇānandarūpiṇā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 8.0 yadā punar asau yogī proktāṃ turyātmikāṃ daśām //