Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 52, 4.2 taṃ vṛtrahatye anu tasthur ūtayaḥ śuṣmā indram avātā ahrutapsavaḥ //
ṚV, 1, 57, 1.1 pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare /
ṚV, 1, 59, 4.2 svarvate satyaśuṣmāya pūrvīr vaiśvānarāya nṛtamāya yahvīḥ //
ṚV, 1, 63, 1.1 tvam mahāṁ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ /
ṚV, 1, 64, 10.2 astāra iṣuṃ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ //
ṚV, 1, 64, 14.1 carkṛtyam marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmam maghavatsu dhattana /
ṚV, 1, 100, 2.1 yasyānāptaḥ sūryasyeva yāmo bhare bhare vṛtrahā śuṣmo asti /
ṚV, 1, 103, 6.1 bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam /
ṚV, 1, 165, 1.2 kayā matī kuta etāsa ete 'rcanti śuṣmaṃ vṛṣaṇo vasūyā //
ṚV, 1, 165, 4.1 brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ /
ṚV, 2, 11, 4.1 śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajram bāhvor dadhānāḥ /
ṚV, 2, 12, 1.2 yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ //
ṚV, 2, 12, 13.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
ṚV, 2, 17, 1.1 tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate /
ṚV, 2, 17, 3.1 adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ /
ṚV, 2, 22, 1.1 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat /
ṚV, 3, 30, 21.2 divakṣā asi vṛṣabha satyaśuṣmo 'smabhyaṃ su maghavan bodhi godāḥ //
ṚV, 3, 32, 3.1 ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ /
ṚV, 3, 37, 10.2 ut te śuṣmaṃ tirāmasi //
ṚV, 4, 10, 4.2 pra te divo na stanayanti śuṣmāḥ //
ṚV, 4, 11, 4.1 tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ /
ṚV, 4, 17, 12.2 yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ //
ṚV, 4, 22, 3.1 yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 4, 23, 10.1 ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ /
ṚV, 4, 24, 7.2 prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ //
ṚV, 4, 36, 8.2 dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ //
ṚV, 4, 50, 7.1 sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇa /
ṚV, 5, 10, 4.2 śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā //
ṚV, 5, 16, 3.2 viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ //
ṚV, 5, 32, 9.1 ko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ /
ṚV, 5, 38, 3.1 śuṣmāso ye te adrivo mehanā ketasāpaḥ /
ṚV, 6, 3, 8.1 dhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ /
ṚV, 6, 19, 8.1 ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 6, 19, 9.1 ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt /
ṚV, 6, 27, 4.2 vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra //
ṚV, 6, 32, 4.1 sa nīvyābhir jaritāram acchā maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 6, 44, 5.2 tam in nv asya rodasī devī śuṣmaṃ saparyataḥ //
ṚV, 6, 60, 3.1 ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṃ namobhir agne arvāk /
ṚV, 6, 61, 2.1 iyaṃ śuṣmebhir bisakhā ivārujat sānu girīṇāṃ taviṣebhir ūrmibhiḥ /
ṚV, 6, 68, 2.2 maghonām maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā //
ṚV, 6, 68, 7.2 yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ //
ṚV, 6, 72, 5.2 yuvaṃ śuṣmaṃ naryaṃ carṣaṇibhyaḥ saṃ vivyathuḥ pṛtanāṣāham ugrā //
ṚV, 7, 3, 6.2 divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum //
ṚV, 7, 7, 2.2 ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni //
ṚV, 7, 24, 4.2 varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmam indra //
ṚV, 7, 27, 2.1 ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ /
ṚV, 7, 33, 4.2 yacchakvarīṣu bṛhatā raveṇendre śuṣmam adadhātā vasiṣṭhāḥ //
ṚV, 7, 34, 7.1 ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma //
ṚV, 7, 56, 8.1 śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ //
ṚV, 7, 61, 4.1 śaṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā /
ṚV, 8, 6, 11.2 yenendraḥ śuṣmam id dadhe //
ṚV, 8, 7, 5.2 mahe śuṣmāya yemire //
ṚV, 8, 7, 24.1 anu tritasya yudhyataḥ śuṣmam āvann uta kratum /
ṚV, 8, 15, 7.1 tava tyad indriyam bṛhat tava śuṣmam uta kratum /
ṚV, 8, 20, 3.1 vidmā hi rudriyāṇāṃ śuṣmam ugram marutāṃ śimīvatām /
ṚV, 8, 68, 2.1 tuviśuṣma tuvikrato śacīvo viśvayā mate /
ṚV, 8, 93, 12.1 adhā te apratiṣkutaṃ devī śuṣmaṃ saparyataḥ /
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 8, 99, 6.1 anu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā /
ṚV, 9, 19, 7.1 ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayas tira /
ṚV, 9, 29, 6.2 dyumantaṃ śuṣmam ā bhara //
ṚV, 9, 30, 3.1 ā naḥ śuṣmaṃ nṛṣāhyaṃ vīravantam puruspṛham /
ṚV, 9, 50, 1.1 ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ /
ṚV, 9, 52, 4.1 ni śuṣmam indav eṣām puruhūta janānām /
ṚV, 9, 53, 1.1 ut te śuṣmāso asthū rakṣo bhindanto adrivaḥ /
ṚV, 9, 63, 29.2 dyumantaṃ śuṣmam uttamam //
ṚV, 9, 67, 3.2 dyumantaṃ śuṣmam uttamam //
ṚV, 9, 70, 5.2 vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ //
ṚV, 9, 76, 2.2 indrasya śuṣmam īrayann apasyubhir indur hinvāno ajyate manīṣibhiḥ //
ṚV, 9, 79, 5.2 nidaṃ nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ //
ṚV, 9, 97, 46.2 svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji //
ṚV, 9, 106, 4.2 dyumantaṃ śuṣmam ā bharā svarvidam //
ṚV, 10, 3, 6.1 asya śuṣmāso dadṛśānapaver jehamānasya svanayan niyudbhiḥ /
ṚV, 10, 44, 3.2 pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmam em asmatrā sadhamādo vahantu //
ṚV, 10, 75, 3.1 divi svano yatate bhūmyopary anantaṃ śuṣmam ud iyarti bhānunā /
ṚV, 10, 97, 8.1 ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
ṚV, 10, 113, 1.1 tam asya dyāvāpṛthivī sacetasā viśvebhir devair anu śuṣmam āvatām /
ṚV, 10, 142, 6.1 ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ /
ṚV, 10, 147, 1.2 ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ //
ṚV, 10, 180, 1.1 pra sasāhiṣe puruhūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu /