Occurrences

Ṛgveda

Ṛgveda
ṚV, 5, 48, 5.2 na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam //
ṚV, 7, 57, 4.1 ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma /
ṚV, 7, 75, 8.2 mā no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 15, 6.2 mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma //
ṚV, 10, 51, 8.2 ghṛtaṃ cāpāṁ puruṣaṃ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ //
ṚV, 10, 90, 1.1 sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
ṚV, 10, 90, 2.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ṚV, 10, 90, 4.1 tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ /
ṚV, 10, 90, 6.1 yat puruṣeṇa haviṣā devā yajñam atanvata /
ṚV, 10, 90, 7.1 taṃ yajñam barhiṣi praukṣan puruṣaṃ jātam agrataḥ /
ṚV, 10, 90, 11.1 yat puruṣaṃ vy adadhuḥ katidhā vy akalpayan /
ṚV, 10, 90, 15.2 devā yad yajñaṃ tanvānā abadhnan puruṣam paśum //
ṚV, 10, 165, 3.2 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ //