Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 61, 1.1 asmā id u pra tavase turāya prayo na harmi stomam māhināya /
ṚV, 1, 162, 12.1 ye vājinam paripaśyanti pakvaṃ ya īm āhuḥ surabhir nir hareti /
ṚV, 8, 33, 19.1 adhaḥ paśyasva mopari saṃtarām pādakau hara /
ṚV, 10, 16, 10.2 taṃ harāmi pitṛyajñāya devaṃ sa gharmam invāt parame sadhasthe //
ṚV, 10, 155, 5.1 parīme gām aneṣata pary agnim ahṛṣata /
ṚV, 10, 161, 2.2 tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya //
ṚV, 10, 161, 3.1 sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣam enam /
ṚV, 10, 173, 1.1 ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ /