Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 65, 6.1 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte //
ṚV, 1, 112, 17.1 yābhiḥ paṭharvā jaṭharasya majmanāgnir nādīdec cita iddho ajmann ā /
ṚV, 1, 158, 3.2 upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ //
ṚV, 1, 166, 5.2 viśvo vo ajman bhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ //
ṚV, 6, 4, 4.1 vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam /
ṚV, 6, 31, 2.2 dyāvākṣāmā parvatāso vanāni viśvaṃ dṛᄆham bhayate ajmann ā te //
ṚV, 8, 20, 5.1 acyutā cid vo ajmann ā nānadati parvatāso vanaspatiḥ /
ṚV, 8, 46, 18.1 ye pātayante ajmabhir girīṇāṃ snubhir eṣām /
ṚV, 8, 46, 28.2 aśveṣitaṃ rajeṣitaṃ śuneṣitam prājma tad idaṃ nu tat //
ṚV, 10, 103, 6.1 gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā /