Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 54, 8.1 asamaṃ kṣatram asamā manīṣā pra somapā apasā santu neme /
ṚV, 4, 24, 4.2 saṃ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke //
ṚV, 4, 24, 5.1 ād iddha nema indriyaṃ yajanta ād it paktiḥ puroᄆāśaṃ riricyāt /
ṚV, 5, 61, 8.1 uta ghā nemo astutaḥ pumāṁ iti bruve paṇiḥ /
ṚV, 6, 16, 18.1 nahi te pūrtam akṣipad bhuvan nemānāṃ vaso /
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 9, 68, 5.2 yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam //
ṚV, 10, 27, 18.1 vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣad ardhaḥ /
ṚV, 10, 48, 10.1 pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti /
ṚV, 10, 48, 10.1 pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti /