Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 51, 3.2 sasena cid vimadāyāvaho vasv ājāv adriṃ vāvasānasya nartayan //
ṚV, 1, 112, 19.1 yābhiḥ patnīr vimadāya nyūhathur ā gha vā yābhir aruṇīr aśikṣatam /
ṚV, 1, 116, 1.2 yāv arbhagāya vimadāya jāyāṃ senājuvā nyūhatū rathena //
ṚV, 1, 117, 20.2 yuvaṃ śacībhir vimadāya jāyāṃ ny ūhathuḥ purumitrasya yoṣām //
ṚV, 8, 9, 15.2 tena nūnaṃ vimadāya pracetasā chardir vatsāya yacchatam //
ṚV, 10, 20, 10.1 evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ /
ṚV, 10, 23, 6.1 stomaṃ ta indra vimadā ajījanann apūrvyam purutamaṃ sudānave /
ṚV, 10, 23, 7.1 mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ /
ṚV, 10, 24, 4.2 vimadena yad īḍitā nāsatyā niramanthatam //
ṚV, 10, 39, 7.1 yuvaṃ rathena vimadāya śundhyuvaṃ ny ūhathuḥ purumitrasya yoṣaṇām /
ṚV, 10, 65, 12.2 kamadyuvaṃ vimadāyohathur yuvaṃ viṣṇāpvaṃ viśvakāyāva sṛjathaḥ //