Occurrences

Ṛgveda

Ṛgveda
ṚV, 4, 5, 11.1 ṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam /
ṚV, 5, 32, 11.2 tam me jagṛbhra āśaso naviṣṭhaṃ doṣā vastor havamānāsa indram //
ṚV, 5, 56, 2.1 yathā cin manyase hṛdā tad in me jagmur āśasaḥ /
ṚV, 8, 24, 11.1 nū anyatrā cid adrivas tvan no jagmur āśasaḥ /
ṚV, 8, 66, 12.1 pūrvīś ciddhi tve tuvikūrminn āśaso havanta indrotayaḥ /
ṚV, 8, 73, 9.1 pra saptavadhrir āśasā dhārām agner aśāyata /
ṚV, 8, 78, 10.1 taved indrāham āśasā haste dātraṃ canā dade /
ṚV, 8, 92, 13.2 aganma vajrinn āśasaḥ //
ṚV, 9, 1, 5.2 indo tve na āśasaḥ //
ṚV, 10, 164, 3.1 yad āśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ /