Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 20.2 śāpāntaṃ prati vijñapto vadati sma dhanādhipaḥ //
KSS, 1, 3, 72.1 prātastayā ca vijñapto rājā cārānvyasarjayat /
KSS, 1, 4, 72.2 jihīrṣatīti vijñaptas tatra rājā tayā svayam //
KSS, 1, 4, 93.1 tato vyāḍīndradattābhyāṃ vijñapto dakṣiṇāṃ prati /
KSS, 1, 5, 116.1 tadgatvā śakaṭālena vijñapto nandabhūpatiḥ /
KSS, 1, 6, 135.1 upaviśyātha nikaṭe vijñaptaḥ sa mayā nṛpaḥ /
KSS, 2, 2, 43.2 purapraveśopāyārthe vijñapto viṣṇur ādiśat //
KSS, 2, 2, 173.1 nivārya vadhakānso 'tha mantrī vijñapya bhūpatim /
KSS, 2, 4, 7.1 te ca tvaritamāgatya vatsarājaṃ vyajijñapan /
KSS, 2, 4, 65.1 vyajijñapacca taṃ rājannihāyāto vasantakaḥ /
KSS, 2, 4, 162.2 prahvā makaradaṃṣṭrā sā kuṭṭanīti vyajijñapat //
KSS, 2, 4, 165.1 tatheti sā rūpaṇikā tamevārthaṃ vyajijñapat /
KSS, 2, 5, 3.1 vasantakasamakṣaṃ ca vijane taṃ vyajijñapat /
KSS, 2, 5, 183.1 sā ca devasmitā tatra bhūpaṃ gatvā vyajijñapat /
KSS, 3, 1, 67.1 tataśca gatvā rājānaṃ devasenaṃ vyajijñapat /
KSS, 3, 1, 123.1 tatraivamatha vijñapto vatsarājo rumaṇvatā /
KSS, 3, 2, 89.2 vyajijñapad vatsarājaṃ so 'pi tacchraddadhe tathā //
KSS, 3, 2, 99.1 iti padmāvatī sā tairvijñaptā svamahattaraiḥ /
KSS, 3, 3, 53.2 dūto vatseśamabhyetya tadvākyena vyajijñapat //
KSS, 3, 3, 160.2 praṇāmāntaramāsīno vatsarājaṃ vyajijñapat //
KSS, 3, 4, 38.1 evaṃ gopālakai rājñi vijñapte sampradhārya tat /
KSS, 3, 4, 160.2 pravrājako 'pi sampūjya tatra devīṃ vyajijñapat //
KSS, 3, 4, 193.2 sasaṃbhramāśca gatvaiva rājānaṃ taṃ vyajijñapan //
KSS, 3, 6, 15.2 gatvā pādāhatikruddho rājānaṃ taṃ vyajijñapat //
KSS, 3, 6, 69.1 tena stutvā sa vijñaptas tārakāsuraśāntaye /
KSS, 4, 1, 38.2 nityoditākhyaḥ pravaraḥ pratīhāro vyajijñapat //
KSS, 4, 1, 42.1 kṛtocitapraṇāmā ca sā rājānaṃ vyajijñapat /
KSS, 4, 2, 25.2 lokānukampī pitaraṃ vijane sa vyajijñapat //
KSS, 4, 2, 72.1 tatkṣaṇaṃ pitur āvedya vijñapya ca mahīpatim /
KSS, 4, 3, 12.2 vatsarājaṃ pratīhāramukhyo 'kasmād vyajijñapat //
KSS, 4, 3, 17.2 atha saṃsadi rājānaṃ sadevīkaṃ vyajijñapat //
KSS, 4, 3, 19.1 ityuktavatyāṃ tasyāṃ ca sa tadbhartā vyajijñapat /
KSS, 5, 1, 127.1 kṣaṇācca gatvā rājānam etadarthaṃ vyajijñapat /
KSS, 5, 2, 28.1 vyajijñapacca kanakapurīṃ rājasutoditām /
KSS, 5, 3, 145.2 sa śaktidevo devīṃ tāṃ caṇḍīm evaṃ vyajijñapat //
KSS, 5, 3, 148.1 iti devīṃ sa vijñapya prāpya nidrāṃ kathaṃcana /