Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 4.1 atha bhagavān evaṃvidhayā vibhūtyā rājakulaṃ praveṣṭum ārabdhaḥ /
AvŚat, 19, 6.8 atha sa rājā labdhaprasādaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa /
AvŚat, 21, 3.4 tataś candanaḥ sarvālaṃkāravibhūṣito 'mātyaputraparivṛto vividhair vādyair vādyamānai rājakulād bahir upayāti nagaraparva pratyanubhavitum /