Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 14, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVP, 1, 42, 4.2 āmādaḥ kravyādo ripūṃs tān agne saṃ dahā tvam //
AVP, 1, 42, 4.2 āmādaḥ kravyādo ripūṃs tān agne saṃ dahā tvam //
AVP, 4, 13, 6.2 garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasvati //
AVP, 4, 30, 1.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 4, 30, 9.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 5, 15, 1.2 etaṃ bhāgam ahutādbhyaḥ pra hiṇmas tan no haviḥ prati gṛhṇantu devā daivāḥ //
AVP, 5, 15, 2.1 hutādo 'nye 'hutādo 'nye vaiśvadevaṃ havir ubhaye saṃ caranti /
AVP, 5, 15, 2.1 hutādo 'nye 'hutādo 'nye vaiśvadevaṃ havir ubhaye saṃ caranti /
AVP, 5, 15, 6.2 sādhu yajñam ahutādo nayantu rāyaspoṣā yajamānaṃ sacantām //
AVP, 10, 11, 5.1 yaḥ piśāco yātudhānaḥ kravyād yo mā jighāṃsati /
AVP, 12, 18, 10.1 divā tvā naktaṃ yatamo dadambha kravyād yātuḥ śayane piśācaḥ /
AVP, 12, 19, 2.1 kravyādam agne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ sahobhiḥ /
AVP, 12, 20, 1.2 kravyādam agne mahatā vadhena tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 3.2 yaḥ patād rodhanasyādhidevanaṁ kravyāt piśācaḥ kraviṣas titṛpsan /
AVP, 12, 20, 4.1 yaḥ puruṣeṇeyate rathena kravyād yātuḥ piśunaḥ piśācaḥ /