Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 1, 2.1 āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama /
AVP, 1, 1, 3.1 apsu me somo abravīd antar viśvāni bheṣajā /
AVP, 1, 1, 4.2 apo yācāmi bheṣajam //
AVP, 1, 2, 4.1 apsv antar amṛtam apsu bheṣajam /
AVP, 1, 8, 1.1 amuṣmād adhi parvatād avatkam asi bheṣajam /
AVP, 1, 8, 1.2 bheṣajaṃ subheṣajaṃ yat te kṛṇomi bheṣajam //
AVP, 1, 8, 1.2 bheṣajaṃ subheṣajaṃ yat te kṛṇomi bheṣajam //
AVP, 1, 8, 1.2 bheṣajaṃ subheṣajaṃ yat te kṛṇomi bheṣajam //
AVP, 1, 8, 2.1 ād aṅgā kuvid aṅgā śataṃ yad bheṣajāni te sahasraṃ vā gha yāni te /
AVP, 1, 8, 3.2 tad āsrāvasya bheṣajaṃ tad u rogam anīnaśat //
AVP, 1, 8, 4.1 upajīkā ud bharanti samudrād adhi bheṣajam /
AVP, 1, 21, 2.2 sūryaḥ kṛṇotu bheṣajaṃ candramā vo 'pochatu //
AVP, 1, 26, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
AVP, 1, 38, 1.2 tāsām adhi tvaco ahaṃ sam u jagrabha bheṣajam //
AVP, 1, 38, 2.1 śreṣṭham asi vairudhānāṃ vasiṣṭhaṃ bheṣajānām /
AVP, 1, 58, 3.2 triparṇī viśvabheṣajīdaṃ kṛṇotu bheṣajam //
AVP, 1, 58, 4.1 kābavasya viṣkandhasyāpasthāpanabheṣajam /
AVP, 1, 58, 4.2 idaṃ kṛṇomi bheṣajaṃ yathāyam agado 'sati //
AVP, 1, 90, 2.2 vedāhaṃ tasya bheṣajaṃ cīpadrām abhicakṣaṇam //
AVP, 1, 95, 1.2 bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomy un no vīrāṁ īraya bheṣajebhiḥ //
AVP, 1, 109, 3.2 yuvaṃ no dhattam iha bheṣajāni pra yacchataṃ vṛṣaṇā jetvāni //
AVP, 1, 109, 4.1 somārudrā yuvam asmāsv antas tanūṣu viśvā bheṣajāni dhattam /
AVP, 1, 111, 4.2 kṛṇomi tubhyaṃ bheṣajam āheyam arasaṃ viṣam //
AVP, 5, 18, 4.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
AVP, 5, 18, 9.2 āpo viśvasya bheṣajīs tās te kṛṇvantu bheṣajam //
AVP, 5, 20, 6.1 idaṃ yad gavi bheṣajaṃ viśvād rūpāt samābhṛtam /
AVP, 5, 22, 9.2 rudra jalāṣabheṣaja vidvāṃsas ta enā haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 23, 1.1 īśānaṃ tvā bheṣajānāṃ vijeṣāya vṛṇīmahe /
AVP, 12, 18, 2.2 tvaṃ bhiṣag bheṣajasyāpi kartā tvayā gām aśvaṃ puruṣaṃ sanema //