Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 3, 1.2 vidmo hy asya mātaraṃ pṛthivīṃ viśvadhāyasam //
AVP, 1, 12, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitryāt pātv aṁhasaḥ //
AVP, 1, 12, 3.1 dyauṣ ṭe pitā pṛthivī mātā jarāṃ mṛtyuṃ kṛṇutāṃ dīrgham āyuḥ /
AVP, 1, 15, 2.2 sā mātur badhyatāṃ gṛhe atho bhrātur atho pituḥ //
AVP, 1, 22, 4.1 svasti mātra uta pitre no astu svasti gobhya uta pūruṣebhyaḥ /
AVP, 1, 26, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVP, 1, 78, 3.1 adhi bravītu pṛthivī uta dyaur adhi bruvantu marutaḥ pṛśnimātaraḥ /
AVP, 1, 80, 5.1 dyauṣ ṭe pitā pṛthivī mātāntarikṣam ātmā /
AVP, 1, 100, 4.1 yathā kumāras taruṇo mātaraṃ pratinandati /
AVP, 4, 1, 7.1 āpo ha yasya viśvam āyur dadhānā garbhaṃ janayanta mātaraḥ /
AVP, 4, 6, 6.1 svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ /
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 16, 5.2 hatā vaḥ sarve jñātayo hatā mātā hataḥ pitā //
AVP, 4, 22, 1.1 ahaṃ vā indramātaram indrojām indrabhrātaram /
AVP, 4, 24, 4.1 pañcapsnir nāma te mātā sa u ekapsnir ucyase /
AVP, 4, 24, 9.1 māteva pitevābhi rakṣatainaṃ muñcatainaṃ pary aṃhasaḥ //
AVP, 4, 35, 2.2 puro dadhe marutaḥ pṛśnimātṝṃs te no muñcantv aṃhasaḥ //
AVP, 5, 19, 2.1 anuvrataḥ pituḥ putro mātrā bhavatu savrataḥ /
AVP, 5, 21, 1.1 dyauś ca naḥ pitā pṛthivī ca mātāgniś ca nṛcakṣā jātavedāḥ /
AVP, 5, 24, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVP, 5, 27, 7.1 asunvakān nirṛtiḥ saṃjighatsur nāsyāḥ pitā vidyate nota mātā /
AVP, 12, 11, 9.2 ājarasaṃ dhayatu mātaraṃ vaśī brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //