Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 7, 2.0 prāṇo vai prāyaṇīya udāna udayanīyaḥ samāno hotā bhavati samānau hi prāṇodānau prāṇānāṃ kᄆptyai prāṇānām pratiprajñātyai //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 11, 7.0 prāyaṇīyasya niṣkāsaṃ nidadhyāt tam udayanīyenābhinirvaped yajñasya saṃtatyai yajñasyāvyavachedāya //
AB, 1, 11, 8.0 atho khalu yasyām eva sthālyām prāyaṇīyaṃ nirvapet tasyām udayanīyaṃ nirvapet tāvataiva yajñaḥ saṃtato 'vyavachinno bhavati //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 11, 13.0 ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo yajñasya dhṛtyai yajñasya barsanaddhyai yajñasyāprasraṃsāya //
AB, 1, 11, 14.0 tad yathaivāda iti ha smāha tejanyā ubhayato 'ntayor aprasraṃsāya barsau nahyaty evam evaitad yajñasyobhayato 'ntayor aprasraṃsāya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ //
AB, 4, 14, 3.0 yo vai saṃvatsarasyāvāraṃ ca pāraṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'vāram udayanīyaḥ pāram //
AB, 4, 14, 5.0 yo vai saṃvatsarasyāvarodhanaṃ codrodhanaṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'varodhanam udayanīya udrodhanam //
AB, 4, 14, 7.0 yo vai saṃvatsarasya prāṇodānau veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyaḥ prāṇa udāna udayanīyaḥ //
AB, 6, 23, 6.0 tad yac caturviṃśe 'han yujyante sā yuktir atha yat purastād udayanīyasyātirātrasya vimucyante sa vimuktiḥ //