Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 15, 1.0 tad āhur yaj jīvan puruṣaḥ karoty eva sādhu karoti pāpaṃ kā tayor duṣkṛtasukṛtayor vyāvṛttir iti //
JB, 1, 15, 2.0 yaddha vai jīvan puruṣaḥ sādhu karoti prāṇāṃs tad abhisaṃpadyate //
JB, 1, 38, 11.0 tad vai puruṣamedhasya rūpam //
JB, 1, 38, 12.0 puruṣamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
JB, 1, 42, 8.0 puruṣa eva puruṣaṃ saṃvṛścyāthainaṃ jaghāsa //
JB, 1, 42, 8.0 puruṣa eva puruṣaṃ saṃvṛścyāthainaṃ jaghāsa //
JB, 1, 42, 12.0 puruṣa eva puruṣam ākrandayantaṃ jaghāsa //
JB, 1, 42, 12.0 puruṣa eva puruṣam ākrandayantaṃ jaghāsa //
JB, 1, 42, 16.0 puruṣa eva puruṣaṃ tūṣṇīm avyāharantaṃ jaghāsa //
JB, 1, 42, 16.0 puruṣa eva puruṣaṃ tūṣṇīm avyāharantaṃ jaghāsa //
JB, 1, 42, 25.0 sā yā lohitakulyāsa tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 42, 26.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udācire //
JB, 1, 43, 8.0 puruṣa eva puruṣaṃ saṃvṛścyāthainam aghad iti //
JB, 1, 43, 8.0 puruṣa eva puruṣaṃ saṃvṛścyāthainam aghad iti //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 14.0 puruṣa eva puruṣam ākrandayantam aghad iti //
JB, 1, 43, 14.0 puruṣa eva puruṣam ākrandayantam aghad iti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 20.0 puruṣa eva puruṣaṃ tūṣṇīm avyāharantam aghad iti //
JB, 1, 43, 20.0 puruṣa eva puruṣaṃ tūṣṇīm avyāharantam aghad iti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 44, 3.0 sā yā lohitakulyābhūt tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 44, 4.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 7.0 atha ya enāṃ kṛṣṇo nagnaḥ puruṣo musaly ajūgupat krodhaḥ sa tasyo tad evānnam iti //
JB, 1, 44, 11.0 tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 45, 13.0 puruṣa evāgnir vaiśvānaraḥ //
JB, 1, 45, 20.0 tasyā āhuter hutāyai puruṣaḥ sambhavati //
JB, 1, 45, 21.0 so 'tra pañcamyāṃ visṛṣṭyāṃ puruṣo devebhyo jāyate //
JB, 1, 45, 22.0 pañcamyāṃ visṛṣṭyāṃ divyā āpaḥ puruṣavāco vadanti yathā yathāmuṃ lokam apyeti //
JB, 1, 46, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ puruṣaṃ juhvati //
JB, 1, 46, 4.0 tasyā āhuter hutāyai puruṣo 'muṃ lokaṃ sambhavati //
JB, 1, 46, 8.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 49, 21.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 53, 10.0 puruṣād retaḥ skandati paśubhyaḥ //
JB, 1, 55, 4.0 puruṣo nveva bībhatseyād bībhatsate bībhatsantā3 id u devāḥ //
JB, 1, 67, 1.0 asthūrir vā eṣa yajñaḥ puruṣasammitaḥ //
JB, 1, 88, 26.0 yad vai puruṣasya vittaṃ tad bhadraṃ gṛhā bhadraṃ prajā bhadraṃ paśavo bhadram //
JB, 1, 97, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 97, 9.0 tasmin devatāś chandāṃsi puruṣe praviṣṭā apaśyan //
JB, 1, 97, 10.0 te 'bruvan devatā vai chandāṃsīmā asmin puruṣe praviṣṭāḥ //
JB, 1, 98, 2.0 ete ha vai pāpmānaḥ puruṣam asmin loke sacante //
JB, 1, 98, 8.0 te devā abruvan yā evemā devatāś chandāṃsi puruṣe praviṣṭā etābhir evāsurān dhūrvāmaiveti //
JB, 1, 129, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 129, 7.0 sa eṣa vajraḥ kṣurapavir bṛhadrathantarayoḥ proḍhaḥ puruṣa eva //
JB, 1, 130, 1.0 auśanakāve āṇī naudhasakāleye bandhurādhiṣṭhānaṃ vāmadevyam upastho yajñāyajñīyam adhyāsthātā sa eṣa puruṣaḥ //
JB, 1, 132, 2.0 nava vai puruṣe prāṇāḥ //
JB, 1, 132, 30.0 ṣoḍaśakalo vai puruṣaḥ //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 141, 20.0 tad āhur na puruṣa iti brūyāt parokṣam eva dhyāyen manasaiva niyacched iti //
JB, 1, 160, 19.0 jyaiṣṭhyaṃ vai prāṇo jyaiṣṭhyaṃ puruṣaḥ //
JB, 1, 186, 5.0 trīṇi puruṣa indriyāṇy ātmā prajāḥ paśavaḥ //
JB, 1, 187, 1.0 saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti //
JB, 1, 187, 2.0 tejo vai puruṣasya prajā //
JB, 1, 187, 6.0 ā haivāsya prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyate ya evaṃ veda //
JB, 1, 198, 8.0 puruṣacchandasaṃ vai paṅktiḥ //
JB, 1, 198, 9.0 yat pāṅktaḥ puruṣaḥ puruṣād evaitad āptāṃ vācaṃ nirmimate //
JB, 1, 198, 9.0 yat pāṅktaḥ puruṣaḥ puruṣād evaitad āptāṃ vācaṃ nirmimate //
JB, 1, 198, 10.0 tasmāt puruṣaḥ sarvā vāco vadati //
JB, 1, 202, 10.0 saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān vā puruṣān kṛtvā haritānāṃ vā tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 229, 22.0 kakupsu puruṣakāmaḥ //
JB, 1, 229, 23.0 puruṣo vai kakup //
JB, 1, 234, 5.0 puruṣāddha vai yajñas tāyate puruṣe pratitiṣṭhati //
JB, 1, 234, 5.0 puruṣāddha vai yajñas tāyate puruṣe pratitiṣṭhati //
JB, 1, 235, 7.0 puruṣasampaddha khalu vā eṣā daśākṣarā virāṭ //
JB, 1, 235, 8.0 daśa puruṣe prāṇāḥ //
JB, 1, 243, 6.0 puruṣo vai kakup //
JB, 1, 246, 21.0 athaiṣā mānuṣī virāḍ yad ime puruṣe prāṇāḥ //
JB, 1, 246, 29.0 bahupuruṣam asmin loke 'nnam atti //
JB, 1, 246, 30.0 na hy etad ekapuruṣāyānnādyaṃ yad etāsu //
JB, 1, 250, 1.0 tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti //
JB, 1, 250, 3.0 trivṛtaṃ hi stomaṃ puruṣo 'nvāyatto dhiṣṇyān anye paśava iti //
JB, 1, 253, 19.0 trivṛtpañcadaśābhyāṃ puruṣo 'smin loke pratiṣṭhitaḥ //
JB, 1, 254, 21.0 tasmād ye ke cānūkabhājo gor aśvasya puruṣasya teṣām anūkam eva baliṣṭham //
JB, 1, 254, 40.0 tasmāt parovarīyaḥ puruṣaḥ paśyati //
JB, 1, 257, 3.0 api yad idaṃ puruṣe divyaṃ tat parimaṇḍalam //
JB, 1, 257, 5.0 sa eṣa yajña ūrdhva eva puruṣam anvāyattaḥ //
JB, 1, 257, 13.0 sa hovācordhva eva puruṣam anvāyatta iti //
JB, 1, 258, 11.0 pādau vai prati puruṣo 'ṇiṣṭhaḥ //
JB, 1, 258, 18.0 śiro vai prati puruṣo 'ṇiṣṭhaḥ //
JB, 1, 259, 15.0 tasmāl lomnā tvacā māṃsena puruṣo 'bhilipto jāyate //
JB, 1, 274, 7.0 yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ //
JB, 1, 295, 2.0 te puruṣe na samapādayetām //
JB, 1, 295, 6.0 tasmāt puruṣa ubhayīṃ vācaṃ vadati yā ca rāthantarī yā ca bārhatī //
JB, 1, 295, 9.0 puruṣo vai bṛhadrathantarayoḥ saṃkrośaḥ //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 295, 11.0 sa yo ha sa bṛhadrathantarayoḥ saṃkrośaḥ puruṣo ya evaṃ veda //
JB, 1, 300, 16.0 dvipāt puruṣaḥ //
JB, 1, 305, 3.0 puruṣasaṃmita eṣa yat pavamānaḥ //
JB, 1, 305, 5.0 tāv imau puruṣasya prāṇāpānau viparyūḍhau //
JB, 1, 306, 24.0 puruṣasammita eṣa yat pavamānaḥ //
JB, 1, 306, 26.0 tāv imau puruṣasya prāṇāpānau viparyūḍhau //
JB, 1, 311, 4.0 tad u yathā madhyena puruṣaḥ suhito vā syād aśanāyed vā tathā tat //
JB, 1, 324, 7.0 traiṣṭubho vā asāv ādityaś śuklaṃ kṛṣṇaṃ puruṣaḥ //
JB, 1, 324, 8.0 traiṣṭubham idaṃ cakṣuś śuklaṃ kṛṣṇaṃ puruṣaḥ //
JB, 1, 331, 2.0 ṣoḍaśakalo vai puruṣaḥ //
JB, 1, 337, 3.0 puruṣacchandasaṃ hy uṣṇikkakubhau //
JB, 3, 123, 10.0 puruṣau memāv upāgātāṃ yat kalyāṇatamaṃ rūpāṇāṃ tena rūpeṇeti //