Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 10.0 atha yat samidham abhyādadhāti yayā svadhayā vanaspatīn praviṣṭo bhavati tām evāsmiṃstat saṃbharati //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 53, 9.0 amuto vai parjanyaḥ skandatīhauṣadhayo vanaspatayo jāyante //
JB, 1, 73, 17.0 yad āha vānaspatyam iti vanaspatibhyo hy enam adhikurvanti //
JB, 1, 77, 6.0 sā vanaspatīn prāviśat //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 360, 2.0 tasmāt pra pūrvāḥ prajāḥ paśava oṣadhayo vanaspatayo daghyante 'thāparāḥ kalyāṇītarāḥ kalyāṇītarāḥ pratidhīyanta iti //
JB, 1, 361, 7.0 tasmād yām eṣa diśaṃ vāti tāṃ diśam oṣadhayo vanaspatayo 'nupratighnate //