Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 203, 4.0 sa devān abravīt ṣoḍaśy ayaṃ yajñakratur astv iti //
JB, 1, 207, 6.0 svaṃ ca hy atimanyate dvau ca yajñakratū //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 231, 1.0 tad āhur yat pavamānavanto 'nye yajñakratavo 'tha kenaiṣāṃ rātriḥ pavamānavatī bhavatīti //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 3.0 atha ha smāha bhāllabeyaḥ ka u svid adyobhayatojyotiṣā yajñakratunā yakṣyata iti //
JB, 1, 232, 4.0 eṣa ha vā ubhayatojyotir yajñakratur yad atirātraḥ //
JB, 1, 232, 8.0 ubhayatojyotiṣāsya yajñakratuneṣṭaṃ bhavati jyotiṣmān asmiṃś ca loke 'muṣmiṃś ca bhavati ya evaṃ veda //
JB, 1, 235, 21.0 atho viśvajyotir eva yajñakratur bhavati //
JB, 1, 239, 9.0 evam ete devā etaṃ yajñakratum anvāyatanta //
JB, 1, 258, 37.0 tasya vā ayaṃ yajñakrator anayā śayyayā rūpaṃ nigacchati //
JB, 1, 320, 11.0 yady u vai samāne yajñakratau dvedhā jigāsati viṣiktā ime rasā yātayāmāno bhavanti //
JB, 1, 344, 23.0 tad u vā āhur imam evāgre manasā yajñakratum ākuveta //