Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Cik., 37, 24.2 svayaṃguptāśaṭīśṛṅgīkalasīsārivādvayaiḥ //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Utt., 31, 3.1 aśvagandhā ca śṛṅgī ca sārivā sapunarnavā /
Su, Utt., 51, 21.2 śṛṅgīmadhūlikābhārgīśuṇṭhītārkṣyasitāmbudaiḥ //
Su, Utt., 52, 14.1 śṛṅgīvacākaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam /
Su, Utt., 52, 15.1 phalatrikavyoṣaviḍaṅgaśṛṅgīrāsnāvacāpadmakadevakāṣṭhaiḥ /
Su, Utt., 52, 31.1 śṛṅgīvacāmbhodharadevadārudurālabhābhārgyabhayāśaṭībhiḥ /
Su, Utt., 60, 48.1 vajraproktā vayaḥsthā ca śṛṅgī mohanavallikā /