Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 16, 15.3 tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret //
Su, Sū., 36, 17.1 plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Cik., 1, 40.1 kṣaumaṃ plotaṃ picuṃ phenaṃ yāvaśūkaṃ sasaindhavam /
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Ka., 5, 4.1 plotacarmāntavalkānāṃ mṛdunānyatamena vai /
Su, Utt., 13, 5.2 plotāntarābhyāṃ na yathā calati sraṃsate 'pi vā //
Su, Utt., 13, 6.1 tataḥ pramṛjya plotena vartma śastrapadāṅkitam /
Su, Utt., 18, 90.1 tato 'ntarīkṣe saptāhaṃ plotabaddhaṃ sthitaṃ jale /