Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 11, 20.2 idamālepanaṃ tatra samagramavacārayet //
Su, Sū., 12, 29.1 snehadagdhe kriyāṃ rūkṣāṃ viśeṣeṇāvacārayet /
Su, Sū., 18, 14.1 na ca paryuṣitaṃ lepaṃ kadācidavacārayet /
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 45, 146.1 uṣṇena madhu saṃyuktaṃ vamaneṣvavacāritam /
Su, Sū., 46, 230.2 bhakṣyavyañjanabhojyeṣu vividheṣvavacāritā //
Su, Sū., 46, 461.1 paścāccheṣān rasān vaidyo bhojaneṣvavacārayet /
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 1, 50.2 dihyād abahalān sekān suśītāṃścāvacārayet //
Su, Cik., 1, 60.2 haritālaṃ ca matimāṃstatastāmavacārayet //
Su, Cik., 3, 12.1 sukhoṣṇamavacāryaṃ vā cakratailaṃ vijānatā /
Su, Cik., 3, 20.2 tasya śītān parīṣekān pradehāṃścāvacārayet //
Su, Cik., 3, 47.2 śītān pradehān sekāṃśca bhiṣak tasyāvacārayet //
Su, Cik., 5, 39.2 tadā snehādikaṃ karma punaratrāvacārayet //
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 8, 29.2 yadyanmṛdu ca tīkṣṇaṃ ca tattattasyāvacārayet //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 18, 10.1 madhūkajambvarjunavetasānāṃ tvagbhiḥ pradehānavacārayeta /
Su, Cik., 18, 16.2 śuddhe ca tailaṃ tvavacāraṇīyaṃ viḍaṅgapāṭhārajanīvipakvam //
Su, Cik., 18, 54.1 majjājyamedomadhubhir dahedvā dagdhe ca sarpirmadhu cāvacāryam /
Su, Cik., 21, 16.2 śodhanaṃ ropaṇaṃ caiva vīkṣya vīkṣyāvacārayet //
Su, Cik., 22, 23.1 uddhṛtyādhikadantaṃ tu tato 'gnimavacārayet /
Su, Cik., 25, 21.1 lākṣāviḍaṅgakalkena tailaṃ paktvāvacārayet /
Su, Cik., 29, 12.20 tato 'sya balātailamabhyaṅgārthe 'vacāryam /
Su, Cik., 31, 51.1 daśarātrāttataḥ snehaṃ yathāvadavacārayet /
Su, Cik., 32, 27.1 sarvān svedānnivāte ca jīrṇānnasyāvacārayet /
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 40, 34.2 lakṣaṇaṃ mūrdhnyatisnigdhe rūkṣaṃ tatrāvacārayet //
Su, Ka., 5, 33.1 pariṣekān pradehāṃśca suśītānavacārayet /
Su, Ka., 8, 40.2 digdhaviddhakriyāstatra yathāvadavacārayet //
Su, Ka., 8, 43.1 svedamālepanaṃ sekaṃ coṣṇamatrāvacārayet /
Su, Utt., 18, 37.2 tarpaṇoktena vidhinā yathāvadavacārayet //
Su, Utt., 21, 41.1 pramārjanaṃ dhāvanaṃ ca vīkṣya vīkṣyāvacārayet /
Su, Utt., 26, 40.1 dūrvāṃ punarnavāṃ caiva lepe sādhvavacārayet /
Su, Utt., 34, 4.2 kuṣṭhaṃ ca sarvagandhāṃśca tailārthamavacārayet //
Su, Utt., 39, 192.2 kaphavātajvaraṃ hanyācchīghraṃ kāle 'vacāritaḥ //
Su, Utt., 39, 201.2 sarvadoṣasamutthe tu saṃsṛṣṭānavacārayet //
Su, Utt., 40, 180.2 kṛmigulmodarārśoghnīḥ kriyāścātrāvacārayet //
Su, Utt., 47, 53.2 rasavanti ca bhojyāni yathāsvamavacārayet //
Su, Utt., 60, 53.1 uddhūlane ślakṣṇapiṣṭaṃ pradehe cāvacārayet /
Su, Utt., 63, 4.2 rasabhedatriṣaṣṭiṃ tu vīkṣya vīkṣyāvacārayet //