Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 38, 13.1 sālasārādirityeṣa gaṇaḥ kuṣṭhavināśanaḥ /
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 6.2 evaṃ sālasārādau nyagrodhādāvāragvadhādau cāriṣṭān kurvīta //
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 8.2 evaṃ surāḥ sālasārādau nyagrodhādāvāragvadhādau ca vidadhyāt //
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalam upayuñjīta /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Cik., 12, 12.1 sālasārādiniryūhe caturthāṃśāvaśeṣite /