Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 15.1 saṃkṣobhādvāpi yadgacchedvikriyāṃ tac ca varjayet /