Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 45, 123.1 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //
Su, Sū., 45, 124.1 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehās tiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāśca //
Su, Cik., 2, 86.2 duṣṭavraṇeṣu kartavyamūrdhvaṃ cādhaśca śodhanam //
Su, Cik., 2, 94.2 duṣṭavraṇavidhiḥ kāryo mehakuṣṭhavraṇeṣv api //
Su, Cik., 5, 45.1 nāḍyāḍhyavātaśvayathūn kuṣṭhaduṣṭavraṇāṃś ca saḥ /
Su, Cik., 9, 57.1 etadvajrakam abhyaṅgānnāḍīduṣṭavraṇāpaham /
Su, Cik., 9, 63.2 nāḍīduṣṭavraṇān ghorān nāśayennātra saṃśayaḥ //
Su, Cik., 16, 19.2 duṣṭavraṇapraśamanaṃ nāḍīvraṇaviśodhanam //
Su, Cik., 16, 20.2 duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ //
Su, Cik., 17, 13.1 visphoṭaduṣṭavraṇaśīrṣarogān pākaṃ tathāsyasya nihanti pānāt /
Su, Cik., 17, 39.1 duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 19, 50.1 duṣṭavraṇavidhiṃ kuryāt kuthitaṃ mehanaṃ tyajet /
Su, Cik., 19, 67.2 etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //