Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 5.0 tā oṣadhayaśca vanaspatayaśca samabhavan //
KauṣB, 2, 5, 6.0 oṣadhīnāṃ ca vanaspatīnāṃ ca ūrdhvaṃ rasam udauhan //
KauṣB, 6, 2, 38.0 yad ugro devauṣadhayo vanaspatayas tena //
KauṣB, 7, 8, 6.0 tasmād asyām ūrdhvā oṣadhaya ūrdhvā vanaspataya ūrdhvā manuṣyā uttiṣṭhanti //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 9, 26.0 tad vanaspatir acyutaḥ //
KauṣB, 10, 9, 27.0 agnir vai vanaspatiḥ //
KauṣB, 10, 10, 4.0 tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti //
KauṣB, 12, 9, 3.0 agnim agna āvaha vanaspatim āvahendraṃ vasumantam āvaheti tat prātaḥsavanam āvāhayati //
KauṣB, 12, 9, 6.0 ata u haike vanaspatim āvāhayanti //
KauṣB, 12, 9, 10.0 prāṇo vanaspatiḥ //
KauṣB, 12, 9, 12.0 tasmāt paśum evopasaṃdhāya vanaspatir āvāhyaḥ //