Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 11.0 parihṛte brahmabhāge 'nvāhāryam āharanti //
ŚāṅkhŚS, 4, 6, 1.0 dakṣiṇatonyāyaṃ brahmakarma //
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 6, 15.0 aśvo brahmaṇo 'gnyādheye //
ŚāṅkhŚS, 4, 7, 16.0 brahman prasthāsyāmīty uktaḥ //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 7, 18.0 praṇītāsu vimuktāsūtsarjanaṃ brahmaṇaḥ //
ŚāṅkhŚS, 5, 1, 3.0 candramā me daivo brahmety upāṃśu tvaṃ mānuṣa ity uccaiḥ //
ŚāṅkhŚS, 15, 1, 24.0 brahmasāmnālabhyante //
ŚāṅkhŚS, 15, 4, 12.0 anūbandhyasya vapāyāṃ saṃsthitāyāṃ vaḍavāṃ brahmaṇe 'nuśiśum //
ŚāṅkhŚS, 15, 17, 6.2 putraṃ brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
ŚāṅkhŚS, 16, 4, 2.3 iti brahmā vāvātām //
ŚāṅkhŚS, 16, 5, 5.1 brahmodgātāraṃ pṛcchati /
ŚāṅkhŚS, 16, 6, 3.2 etad brahmann upavalhāmasi tvā kiṃ svin naḥ prativocāsy atra //
ŚāṅkhŚS, 16, 9, 19.0 dakṣiṇā brahmaṇaḥ //
ŚāṅkhŚS, 16, 13, 2.0 atha hainamṛtvija upatiṣṭhante pareyivāṃsam iti dvābhyāṃ dvābhyāṃ hotā brahmodgātādhvaryuḥ //
ŚāṅkhŚS, 16, 13, 15.0 brahmānuvācayati //
ŚāṅkhŚS, 16, 13, 18.1 dve srutī aśṛṇavaṃ pitṝṇām iti brahmodgātāraṃ pṛcchati /
ŚāṅkhŚS, 16, 17, 1.0 vājapeye brahmaudumbaraṃ rathacakram ārohati vājasyāhaṃ savituḥ save satyasavasya bṛhaspater uttamaṃ nākaṃ roheyam iti //
ŚāṅkhŚS, 16, 18, 1.0 rājasūye 'bhiṣikto yajamāno brahmann iti pañcakṛtvo brahmāṇam āmantrayate //
ŚāṅkhŚS, 16, 18, 1.0 rājasūye 'bhiṣikto yajamāno brahmann iti pañcakṛtvo brahmāṇam āmantrayate //
ŚāṅkhŚS, 16, 18, 2.0 tvaṃ brahmāsīty evaṃ sarvatra pratiśṛṇoti //
ŚāṅkhŚS, 16, 18, 7.0 tvaṃ brahmāsīty eva pañcame //
ŚāṅkhŚS, 16, 21, 5.0 ṣoḍaśaṃ brahmaṇa ājyam //
ŚāṅkhŚS, 16, 22, 29.0 sarvavedatrirātre triśukriyo brahmā yasyobhayataḥ śrotriyās tripuruṣam //