Occurrences

Vārāhaśrautasūtra

Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 6.1 adhvaryur yajurvedena karoty ṛgvedena hotā sāmavedenodgātā sarvair brahmā //
VārŚS, 1, 1, 3, 14.1 āgneyaṃ caturdhā vyuddiśet idam agnīdha idaṃ brahmaṇa idaṃ hotur idam adhvaryor iti /
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 6, 1.1 vāsiṣṭhaḥ some brahmā //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 3, 2.1 brahmann idhmaṃ vediṃ barhiḥ prokṣiṣyāmīty āmantrya visrasyedhmamṛte paridhibhyaḥ prokṣati //
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 3, 4, 17.8 brahman pravarāyāśrāvayiṣyāmīty āmantryāśrāvya pratyāśruta āha agnir devo daivyo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvad iti //
VārŚS, 1, 3, 5, 9.1 adhvaryur āgnīdhro brahmayajamānāv ity anvārabhante //
VārŚS, 1, 3, 5, 13.1 vedena brahmabhāgayajamānabhāgāv agreṇāhavanīyaṃ parihṛtya dakṣiṇataḥ prāśitraharaṇe 'ntarvedi brahmabhāgaṃ sādayaty aparaṃ bahirvedi yajamānabhāgam //
VārŚS, 1, 3, 5, 13.1 vedena brahmabhāgayajamānabhāgāv agreṇāhavanīyaṃ parihṛtya dakṣiṇataḥ prāśitraharaṇe 'ntarvedi brahmabhāgaṃ sādayaty aparaṃ bahirvedi yajamānabhāgam //
VārŚS, 1, 3, 5, 15.1 anuyājasamidham ādāyāha brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VārŚS, 1, 4, 2, 17.1 upāsyati brahmā dakṣiṇata āsīna uttarato hiraṇyaśakalam //
VārŚS, 1, 4, 3, 17.1 praṇīyamāne dakṣiṇato brahmā dhūrgṛhītaṃ rathaṃ vartayati //
VārŚS, 1, 4, 3, 36.1 aśvaṃ vahinaṃ brahmaṇe 'dhvaryave vā //
VārŚS, 1, 4, 4, 34.1 śaṃyvante 'greṇāhavanīyam ādityaṃ brahmaṇe parihareyuḥ //
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 1, 7, 2, 16.0 samāno hotā brahmāgnīdhraḥ utkaraḥ //
VārŚS, 1, 7, 3, 22.0 yad ṛṣabho na rūyād brahmā brūyāj juhudhīti //
VārŚS, 1, 7, 4, 48.1 brahmāgnīdhro yajamāna ity avaghreṇa bhakṣayitveḍāṃ haviḥśeṣāṃś ca trīn piṇḍān kṛtvā sraktiṣu prasavyaṃ nidadhāti yathā piṇḍapitṛyajña uttarāṃ śroṇīṃ parihāpya //
VārŚS, 3, 1, 1, 36.0 prastute māhendrasya stotre devasya savitur iti brahmā rathacakraṃ sarpati //
VārŚS, 3, 1, 2, 10.0 hiraṇyasthālaṃ śatamānasya madhunaḥ pūrṇaṃ brahmaṇe //
VārŚS, 3, 1, 2, 28.0 upākṛte brahmasāmni sarasvatīprabhṛtīnāṃ vapāḥ saṃskurvanti //
VārŚS, 3, 2, 1, 5.1 sāvitrāṇi hoṣyanto gṛhapater agniṣv agnīn saṃnivapante brahmā hotādhvaryur udgātā tatpuruṣāś caitenānupūrveṇa //
VārŚS, 3, 2, 1, 39.2 indrāgnibhyāṃ śva sutyāṃ prabravīmi mitrāvaruṇābhyāṃ viśvebhyo devebhyo brāhmaṇebhyaḥ somebhyaḥ somapebhyo brahman vācaṃ yaccheti //
VārŚS, 3, 2, 1, 40.1 brahmā vācaṃ yacchaty ā vasatīvarīṇāṃ pariharaṇāt //
VārŚS, 3, 2, 1, 54.1 agneś ca tvā brahmaṇaś cety atigrāhyaṃ hutvāgna āyuṣkareti bhakṣayati //
VārŚS, 3, 2, 2, 14.1 pranyatiśilpe brahmā gṛhapatir upadraṣṭā vā citratayā tu yā vāhirakṣaraṃ vyañjanais tāni hotā parokṣam anuṣṭubhaṃ sampādayet //
VārŚS, 3, 2, 7, 47.1 samavanīyādhvaryuḥ pratiprasthātāgnīdhra ity āśvinaṃ bhakṣayanti brahmā hotā maitrāvaruṇa iti sārasvatam aindraṃ yajamānaḥ //
VārŚS, 3, 2, 7, 79.1 tvaṃ soma pracikita iti tāsāṃ tisṛbhis tisṛbhir ekaiko 'numantrayate purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata āgnīdhraḥ //
VārŚS, 3, 3, 1, 34.0 bārhaspatyaś carur brahmaṇo gṛha ity ekādaśa ratnihavīṃṣi //
VārŚS, 3, 3, 3, 1.3 iti triṣṭubhā brahmānveti //
VārŚS, 3, 3, 3, 20.1 brahmāṃs tvaṃ brahmāsīti yajamāno 'dhvaryum āmantrayate brahmāṇaṃ hotāram udgātāram //
VārŚS, 3, 3, 3, 20.1 brahmāṃs tvaṃ brahmāsīti yajamāno 'dhvaryum āmantrayate brahmāṇaṃ hotāram udgātāram //
VārŚS, 3, 3, 3, 20.1 brahmāṃs tvaṃ brahmāsīti yajamāno 'dhvaryum āmantrayate brahmāṇaṃ hotāram udgātāram //
VārŚS, 3, 3, 3, 22.1 eṣa vajra iti brahmā sphyaṃ rājñe prayacchati rājā pratihitāya pratihitaḥ senānye senānī saṃgrahītre saṃgrahītā sūtāya sūto grāmaṇye grāmaṇīr akṣāvāpāya //
VārŚS, 3, 3, 4, 22.1 śrāyantīyaṃ brahmasāma //
VārŚS, 3, 4, 1, 15.1 svagā tvā devebhya iti brahmāṇam āmantrayate //
VārŚS, 3, 4, 1, 16.1 taṃ badhāna devebhya iti brahmā pratyāha //
VārŚS, 3, 4, 1, 17.1 śataiḥ saha prokṣati purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata udgātābhiṣekyāṇāṃ rājaputrāṇāṃ śataiḥ sahādhvaryū rājñāṃ brahmā sūtagrāmaṇīnāṃ hotā kṣattṛsaṃgṛhītṝṇām udgātā //
VārŚS, 3, 4, 1, 17.1 śataiḥ saha prokṣati purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata udgātābhiṣekyāṇāṃ rājaputrāṇāṃ śataiḥ sahādhvaryū rājñāṃ brahmā sūtagrāmaṇīnāṃ hotā kṣattṛsaṃgṛhītṝṇām udgātā //
VārŚS, 3, 4, 1, 50.1 ā brahmann iti brahmaiṣāṃ pravartyamānam anumantrayate //
VārŚS, 3, 4, 2, 5.1 ā brahmann ity anuvākenājyaṃ sarvam itaraiḥ //
VārŚS, 3, 4, 3, 50.1 hotā ca brahmā ca brahmodyaṃ vadato dakṣiṇata āhavanīyasya brahmottarato hotā //
VārŚS, 3, 4, 3, 50.1 hotā ca brahmā ca brahmodyaṃ vadato dakṣiṇata āhavanīyasya brahmottarato hotā //
VārŚS, 3, 4, 4, 1.5 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma /
VārŚS, 3, 4, 4, 27.1 yadi kāmānnāpayediṣuṣṭaṃ brāhmaṇānām annaṃ dadyād bhūmipuruṣavarjaṃ prācyāṃ diśy adhvaryave dakṣiṇasyāṃ brahmaṇe pratīcyāṃ hotra udīcyām udgātre //