Occurrences

Vārāhaśrautasūtra

Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 55.1 upabhṛtam adhastād upayamya pracarati vedam upayāmam anyatra daśāṃ some //
VārŚS, 1, 2, 4, 56.1 puroḍāśakapāle tuṣān opyādhastāt kṛṣṇājinasyopāsyati praviddho rakṣasāṃ bhāga iti //
VārŚS, 1, 3, 3, 20.1 antarikṣam asīty uttarām upabhṛtam adhastād vidhṛtyoḥ /
VārŚS, 1, 3, 3, 29.1 adhastād upājya dohāv alaṃkaroti /
VārŚS, 1, 3, 7, 17.3 iti śulbaṃ visrasya vedam añjalinādhastād yoktram upayacchati //
VārŚS, 1, 4, 3, 10.1 śūrpe pāṃsūn nyupyādhastād upayamanīr upayacchati //
VārŚS, 1, 6, 4, 34.1 paścācchāmitrasya yābhyāṃ darbhābhyāṃ paśum upākaroti tayor anyataram adhastād upāsyati sam asya tanvā bhaveti //
VārŚS, 1, 6, 7, 28.1 ekādaśabhiḥ pracarya svaruṃ juhvāṃ trir upariṣṭāt trir adhastād aktvā dadhāti divaṃ te dhūmo gacchatv iti //
VārŚS, 2, 1, 1, 20.1 vyacasvatī saṃvasethām ity uttaraloma kṛṣṇājinam adhastād adhi puṣkaraparṇe //
VārŚS, 2, 1, 6, 12.0 adhastān nābhipuṣkaraparṇe rukmaṃ brahma jajñānam iti paścāt pāśam adhastān nirbādhaṃ sādayati //
VārŚS, 2, 1, 6, 12.0 adhastān nābhipuṣkaraparṇe rukmaṃ brahma jajñānam iti paścāt pāśam adhastān nirbādhaṃ sādayati //
VārŚS, 2, 2, 3, 2.4 devendras tvendrajyeṣṭhā varuṇarājāno 'dhastāc copariṣṭāc ca pāntu /
VārŚS, 3, 3, 2, 46.0 mṛtyoḥ pāhīti rajataṃ rukmam adhastād vyāghracarma vyapohati didivaḥ pāhīti haritaṃ rukmam upariṣṭād adhyūhati //
VārŚS, 3, 4, 4, 8.1 adhastād darbham āsyati //