Occurrences

Vārāhaśrautasūtra

Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 5.1 tayā sadarbhapiñjūlayā ṣaḍ vatsān apākaroti vāyavaḥ stheti //
VārŚS, 1, 2, 2, 34.1 viṣṇo havyaṃ rakṣasveti nidhāyāpo jāgṛteti sodakena pātreṇāmṛnmayenāpidadhyāt //
VārŚS, 1, 2, 3, 11.1 kaśipuṃ sopadhānaṃ paścād agner āstīrya pitṝn āvāhayati eta pitara iti //
VārŚS, 1, 2, 4, 19.1 paścād agniṣṭhaṃ śakaṭaṃ yogyakṛtaṃ chadiṣmat sapariṇaṭkam //
VārŚS, 1, 3, 1, 35.1 badhāna deva savitar iti sphyena satṛṇān pāṃsūn harati //
VārŚS, 1, 3, 2, 13.1 āhavanīye gārhapatye vā pratyuṣṭaṃ rakṣa iti pratitapyābhyagre sapārśvāgrair mukhāni mūlair daṇḍān //
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 4, 4, 36.1 tebhyaḥ sāṇḍaṃ vatsataraṃ dadāti dhenuṃ ca //
VārŚS, 1, 7, 3, 19.0 savatsā gāvo vasanti //
VārŚS, 1, 7, 3, 24.0 mahāhaviṣā yajate sottaravedim agniṃ praṇīya //
VārŚS, 2, 1, 1, 27.1 sajāto garbha iti harati //
VārŚS, 3, 2, 6, 60.0 tasmin sāṇḍaṃ tvāṣṭraṃ sakalam upākaroti //
VārŚS, 3, 2, 7, 39.1 dvātriṃśataṃ gā dadāti vaḍavāṃśca sakiśorān //
VārŚS, 3, 3, 4, 13.1 sadyo rājānaṃ krīṇāti daśabhiḥ sāṇḍair vatsatarair nityaiś ca //
VārŚS, 3, 3, 4, 20.1 sāṇḍas trivatso grāvastuto vatsatary unnetur ajaḥ subrahmaṇyasya //
VārŚS, 3, 4, 3, 11.1 sopaśayān yūpān saṃmīya paśūn upākaroti //
VārŚS, 3, 4, 5, 16.1 pāpād vāsavapāśvaṃ satvāpla tasmin sāṇḍaṃ tvāṣṭraṃ sakikidīvividīgayam ity upākaroti //
VārŚS, 3, 4, 5, 16.1 pāpād vāsavapāśvaṃ satvāpla tasmin sāṇḍaṃ tvāṣṭraṃ sakikidīvividīgayam ity upākaroti //