Occurrences

Vārāhaśrautasūtra

Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 32.1 yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn /
VārŚS, 1, 2, 1, 33.1 kṛṣṇo 'syākhareṣṭhāḥ /
VārŚS, 1, 3, 3, 3.1 kṛṣṇo 'syākhareṣṭha itīdhmaṃ vedir asīti vediṃ barhir asīti barhis tris triḥ prokṣati //
VārŚS, 1, 4, 2, 3.1 valmīkavapāṃ nyupyoṣān nivapsyan dhyāyati yad adaś candramasi kṛṣṇaṃ tad ihāstv iti //
VārŚS, 2, 1, 4, 23.1 tisras tuṣapakvāḥ kṛṣṇā iṣṭakāḥ svakṛta iriṇe 'sunvantam iti tisṛbhiḥ parāṃ parām upadadhāti //
VārŚS, 2, 1, 6, 3.0 varjayet kṛṣṇāṃ bhinnām alakṣmīm iti //
VārŚS, 3, 2, 2, 44.1 kṛṣṇaśīrṣāgneya ity aikādaśināḥ //
VārŚS, 3, 2, 5, 38.1 agreṇa mārjālīyaṃ śūdrāryau carmamaṇḍale vyāyacchete kṛṣṇaśuklasaṃhate kṛkadāvare 'bhyantarataḥ pārśve //
VārŚS, 3, 2, 6, 32.0 āśvinaṃ gṛhītvā yūpāt sanādyagniṣṭhadaivaṃ dāyaṃ raśane dve dve same ekaikaṃ parivīya kṛṣṇaśīrṣam āgneyam agniṣṭhe meṣīṃ sārasvatīm uttarasmin saumyaṃ babhruṃ dakṣiṇasmin //
VārŚS, 3, 2, 7, 2.1 sīsena klībācchaṣpāni kṛṣṇena tasarapakṣmaṇā somavikrayiṇo vā krīṇāti //
VārŚS, 3, 3, 1, 8.0 vāsaḥ kṛṣṇaṃ bhinnāntaṃ dakṣiṇā //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
VārŚS, 3, 4, 3, 13.1 kṛṣṇagrīva āgneyo lalāṭa ity aśve paryaṅgyāḥ //
VārŚS, 3, 4, 3, 14.1 sauryayāmau śvetaś ca kṛṣṇaś ca pārśvayoḥ //
VārŚS, 3, 4, 3, 15.1 sauryaṃ śvetam uttarato yāmaṃ kṛṣṇaṃ dakṣiṇataḥ //