Occurrences

Vārāhaśrautasūtra

Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 3.2 ādityaṃ tejasāṃ teja uttamaṃ śvoyajñāya camatāṃ devatābhyaḥ /
VārŚS, 1, 4, 1, 14.1 yas taṃ śvo 'gnim ādhāsyan prajā agna iti niśāyāṃ kalmāṣam ajaṃ badhnāti //
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
VārŚS, 3, 1, 1, 10.0 śvo bhūte vājapeyasaṃsthā //
VārŚS, 3, 2, 1, 39.2 indrāgnibhyāṃ śva sutyāṃ prabravīmi mitrāvaruṇābhyāṃ viśvebhyo devebhyo brāhmaṇebhyaḥ somebhyaḥ somapebhyo brahman vācaṃ yaccheti //
VārŚS, 3, 2, 1, 44.1 śvo bhūte pañcadaśa ukthyo bṛhatpṛṣṭhaḥ //
VārŚS, 3, 2, 1, 46.1 śvo bhūte saptadaśa ukthyo vairūpapṛṣṭhaḥ //
VārŚS, 3, 2, 1, 48.1 śvo bhūta ekaviṃśaḥ ṣoḍaśī vairājapṛṣṭhaḥ //
VārŚS, 3, 2, 1, 57.1 śvo bhūte triṇava ukthyaḥ śākvarapṛṣṭhaḥ //
VārŚS, 3, 2, 1, 61.1 śvo bhūte trayastriṃśa ukthyo raivatapṛṣṭhaḥ //
VārŚS, 3, 2, 2, 36.5 iti śvo bhūta udayanīyo 'tirātraḥ //
VārŚS, 3, 2, 3, 18.1 śvo bhūte viṣuvān divākīrtyo 'gniṣṭomaḥ //
VārŚS, 3, 2, 3, 21.1 ādityaṃ śvo bhūte vaiśvakarmaṇaṃ vyatyāsaṃ gṛhṇāty ā mahāvratāt //
VārŚS, 3, 2, 4, 3.0 śva utsraṣṭāsmaha itīndrāya vatsān upākurvanti //
VārŚS, 3, 2, 4, 4.0 śvo bhūte prājāpatyaṃ paśum ālabheran //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 6, 7.0 agnīṣomīyakāle yūpān ucchrayaty api vāgniṣṭhaṃ śvo bhūta itarān //
VārŚS, 3, 2, 6, 17.0 yadi śvo bhūte samānam //
VārŚS, 3, 3, 1, 13.0 śvo bhūta ādityebhyo bhuvadvadbhya iti ghṛte caruḥ //