Occurrences

Vārāhaśrautasūtra

Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 5.1 niṣādasthapater iṣṭyagnyādheyam //
VārŚS, 1, 1, 1, 65.1 darśapūrṇamāsikānāṃ pradhānānām iṣṭipaśubandhe codanā //
VārŚS, 1, 3, 7, 20.5 iṣṭyai svāhā /
VārŚS, 1, 3, 7, 20.6 sviṣṭyai svāhā /
VārŚS, 1, 3, 7, 20.30 iṣṭiś ca sviṣṭiś ca ye yajñam abhirakṣataḥ /
VārŚS, 1, 3, 7, 20.30 iṣṭiś ca sviṣṭiś ca ye yajñam abhirakṣataḥ /
VārŚS, 1, 4, 4, 23.1 samāpyeṣṭim agnaye pavamānāyāṣṭākapālaṃ nirvapet //
VārŚS, 1, 4, 4, 38.1 pūrvasmin parvaṇīṣṭipaśubandhānāṃ kālaḥ //
VārŚS, 1, 5, 1, 2.1 utsādanīyām iṣṭiṃ nirvapaty agnaye vaiśvānarāya dvādaśakapālam //
VārŚS, 1, 5, 1, 6.1 sarvaṃ punarādheye yathāgnyādheya iṣṭivargam //
VārŚS, 1, 5, 1, 19.1 samāpyeṣṭim āgnivāruṇam ekādaśakapālaṃ nirvapet //
VārŚS, 1, 7, 4, 59.1 samāpyeṣṭiṃ prāgudañcas tryambakair yajanti //
VārŚS, 3, 2, 1, 1.1 iṣṭiprathamayajñānāṃ dvādaśāhe 'hīnasyāpi vā sattre gṛhapatir eveṣṭaprathamayajñaḥ //
VārŚS, 3, 2, 8, 3.3 anṛṇo devānām anṛṇaḥ pitṝṇāṃ manuṣyāṇām anṛṇo bhavāmi yad akṣavṛttaṃ saṃskarādīṣṭa sarvasmād anṛṇo bhavāmīti hutveṣṭiṃ nirvapati //
VārŚS, 3, 3, 1, 2.0 agniṣṭomeneṣṭvā caitryāṃ paurṇamāsyāṃ saptarātrasya purastād iṣṭiṃ nirvapati //
VārŚS, 3, 3, 1, 25.0 ābhir iṣṭibhir yajate 'numatyai carur iti pañca devikāhavīṃṣi //
VārŚS, 3, 3, 4, 50.1 kṣatrasya dhṛtim āgniṣṭomeneṣṭibhir yajeta devikābhir devasūbhir vaiśvānaravāruṇyā sautrāmaṇyā sautrāmaṇyā //
VārŚS, 3, 4, 1, 40.1 iṣṭiprabhṛtigāthāś ca //
VārŚS, 3, 4, 1, 41.1 sakṛdaśvacaritāṃ juhotīṣṭir eva brāhmaṇagānaṃ ca //
VārŚS, 3, 4, 5, 28.1 tarati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate yaś caiva devikāprabhṛtibhir iṣṭibhir yajate yajate //