Occurrences

Harivaṃśa

Harivaṃśa
HV, 4, 16.2 vedadṛṣṭena vidhinā rājarājyena rājabhiḥ //
HV, 4, 25.1 svargyaṃ yaśasyam āyuṣyaṃ dhanyaṃ vedena saṃmitam /
HV, 5, 4.2 vedadharmān atikramya so 'dharmanirato 'bhavat //
HV, 6, 43.1 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ /
HV, 7, 49.2 vedeṣu sapurāṇeṣu sarve te prabhaviṣṇavaḥ /
HV, 10, 36.2 adhyāpya vedaśāstrāṇi tato 'straṃ pratyapādayat /
HV, 11, 24.1 tvayā ca bharataśreṣṭha vedadharmāś ca śāśvatāḥ /
HV, 12, 12.1 sanatkumāra iti yaḥ śruto vedeṣu vai purā /
HV, 13, 36.2 sa vedam ekaṃ brahmarṣiś caturdhā vibhajiṣyati //
HV, 18, 16.2 jātau śrotriyadāyādau vedavedāṅgapāragau //
HV, 18, 18.2 dvivedaḥ kaṇḍarīkas tu chandogo 'dhvaryur eva ca //
HV, 18, 25.2 vedādhyayanasampannāś catvāro 'cchinnadarśinaḥ //
HV, 20, 10.1 sa hi vedamayas tāta dharmātmā satyasaṃgaraḥ /
HV, 23, 44.2 sarve vedavratasnātā brahmaṇyāḥ satyavādinaḥ //
HV, 30, 35.1 vedyo yo vedaviduṣāṃ prabhur yaḥ prabhavātmanām /