Occurrences

Harivaṃśa

Harivaṃśa
HV, 1, 9.1 tatra śūrāḥ samākhyātā bahavaḥ puruṣarṣabhāḥ /
HV, 1, 17.2 pradhānaṃ puruṣaṃ tasmān nirmame viśvam īśvaraḥ //
HV, 1, 37.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
HV, 1, 38.1 virājam asṛjad viṣṇuḥ so 'sṛjat puruṣaṃ virāṭ /
HV, 1, 38.2 puruṣaṃ taṃ manuṃ viddhi tad vai manvantaraṃ smṛtam /
HV, 1, 39.1 sa vairājaḥ prajāsargaṃ sasarja puruṣaḥ prabhuḥ /
HV, 2, 1.3 lebhe vai puruṣaḥ patnīṃ śatarūpām ayonijām //
HV, 2, 3.2 bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata //
HV, 2, 4.1 sa vai svāyaṃbhuvas tāta puruṣo manur ucyate /
HV, 2, 5.1 vairājāt puruṣād vīraṃ śatarūpā vyajāyata /
HV, 3, 111.1 sa hariḥ puruṣo vīraḥ kṛṣṇo jiṣṇuḥ prajāpatiḥ /
HV, 5, 16.2 hrasvo 'timātraḥ puruṣaḥ kṛṣṇaś cāpi babhūva ha //
HV, 5, 24.2 trātaḥ sa puruṣavyāghra punnāmno narakāt tadā //
HV, 6, 14.2 sve pāṇau puruṣavyāghra dudoha pṛthivīṃ tataḥ //
HV, 9, 2.2 karūṣaś ca pṛṣadhraś ca navaite puruṣarṣabha //
HV, 10, 48.3 viṣṇuṃ kapilarūpeṇa svapantaṃ puruṣaṃ tadā //
HV, 12, 6.2 aṅguṣṭhamātraṃ puruṣam agnāv agnim ivāhitam //
HV, 17, 11.2 puruṣāntaritaṃ śrutvā tato yogam avāpsyatha //
HV, 22, 19.1 dhanur nyasya pṛṣatkāṃś ca pañcabhiḥ puruṣarṣabhaiḥ /
HV, 24, 14.2 mahiṣyāṃ jajñire śūrād bhojyāyāṃ puruṣā daśa //
HV, 24, 17.2 yasyāsīt puruṣāgryasya kāntiś candramaso yathā //
HV, 26, 26.1 madhor jajñe tu vaidarbhyāṃ purutvān puruṣottamaḥ /
HV, 27, 14.1 ṣaṣṭiś ca ṣaṭ ca puruṣāḥ sahasrāṇi ca sapta ca /
HV, 28, 19.1 prasenasya padaṃ gṛhya puruṣair āptakāribhiḥ /