Occurrences

Harivaṃśa

Harivaṃśa
HV, 1, 18.1 taṃ vai viddhi mahārāja brahmāṇam amitaujasam /
HV, 1, 25.2 tatra jajñe svayaṃ brahmā svayaṃbhūr iti naḥ śrutam //
HV, 1, 30.1 sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ /
HV, 1, 30.2 nārāyaṇātmakānāṃ vai saptānāṃ brahmajanmanām //
HV, 1, 31.1 tato 'sṛjat punar brahmā rudraṃ roṣātmasaṃbhavam /
HV, 2, 11.1 tasmai brahmā dadau prītaḥ sthānam ātmasamaṃ prabhuḥ /
HV, 2, 51.1 aṅguṣṭhād brahmaṇo jāto dakṣaś coktas tvayānagha /
HV, 3, 95.2 juhvānasya brahmaṇo vai prajāsarga ihocyate //
HV, 5, 44.1 sā lokān brahmalokādīn gatvā vainyabhayāt tadā /
HV, 7, 2.2 manvantarakathāṃ brahmañchrotum icchāmi tattvataḥ //
HV, 7, 7.2 pulastyaś ca vasiṣṭhaś ca saptaite brahmaṇaḥ sutāḥ //
HV, 7, 36.2 kṛtvā karma divaṃ yānti brahmalokam anāmayam //
HV, 7, 53.2 brahmāṇam agrataḥ kṛtvā sahādityagaṇair vibho //
HV, 9, 25.1 sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike /
HV, 9, 31.3 ṛtucakraṃ prabhavati brahmaloke sadānagha //
HV, 9, 48.2 dhundhor vadham ahaṃ brahmañ śrotum icchāmi tattvataḥ /
HV, 11, 37.2 jagat sadevagandharvam iti brahmānuśāsanam //
HV, 12, 11.2 viddhi māṃ brahmaṇaḥ putraṃ mānasaṃ pūrvajaṃ prabho /
HV, 12, 13.1 ye tv anye brahmaṇaḥ putrā yavīyāṃsas tu te mama /
HV, 12, 21.1 devān asṛjata brahmā māṃ yakṣyantīti bhārgava /
HV, 12, 22.1 te śaptā brahmaṇā mūḍhā naṣṭasaṃjñā vicetasaḥ /
HV, 12, 32.2 brahmaṇā chinnasaṃdehāḥ prītimantaḥ parasparam //
HV, 13, 22.2 patnī dattā mahābrahman yogācāryāya dhīmate //
HV, 13, 60.2 yayāter jananī brahman mahiṣī nahuṣasya ca //
HV, 20, 9.1 patitaṃ somam ālokya brahmā lokapitāmahaḥ /
HV, 20, 11.2 tuṣṭuvur brahmaṇaḥ putrā mānasāḥ sapta ye śrutāḥ //
HV, 20, 19.1 tatas tasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ /
HV, 20, 23.2 hiraṇyagarbhaś codgātā brahmā brahmatvam eyivān //
HV, 20, 24.2 sanatkumārapramukhair ādyair brahmarṣibhir vṛtaḥ //
HV, 20, 25.2 tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaś ca bhārata //
HV, 20, 35.2 brahmāṇaṃ śaraṇaṃ jagmur ādidevaṃ pitāmaham //
HV, 20, 41.1 taṃ nivārya tato brahmā tārāṃ papraccha saṃśayam /
HV, 20, 42.1 sā prāñjalir uvācedaṃ brahmāṇaṃ varadaṃ prabhum /
HV, 21, 15.1 brahmovāca /
HV, 21, 30.2 brahmarṣe yena tiṣṭheyaṃ tejasāpyāyitaḥ sadā //
HV, 21, 31.1 brahman kṛśo 'haṃ vimanā hṛtarājyo hṛtāśanaḥ /
HV, 21, 35.2 brahmadviṣaś ca saṃvṛttā hatavīryaparākramāḥ //
HV, 23, 1.2 pūror vaṃśam ahaṃ brahmañ śrotum icchāmi tattvataḥ /
HV, 23, 30.1 bales tu brahmaṇā datto varaḥ prītena bhārata /
HV, 23, 91.2 saṃbandho hy asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ //
HV, 30, 2.2 yā cāsya prakṛtir brahmaṃs tāṃ ca vyākhyātum arhasi //
HV, 30, 15.1 sahasracaraṇaṃ brahman sahasrāṃśuṃ sahasraśaḥ /