Occurrences

Harivaṃśa

Harivaṃśa
HV, 9, 89.2 yena bhāryā hṛtā pūrvaṃ kṛtodvāhā parasya vai //
HV, 9, 90.2 jahāra kanyāṃ kāmāt sa kasyacit puravāsinaḥ //
HV, 10, 7.2 na ca satyavratas tasmāddhṛtavān saptame pade //
HV, 10, 30.2 bāhor vyasaninas tāta hṛtaṃ rājyam abhūt kila /
HV, 10, 32.1 hṛtarājyas tadā rājā sa vai bāhur vanaṃ yayau /
HV, 20, 29.2 jahāra tarasā sarvān avamatyāṅgiraḥsutān //
HV, 21, 29.2 hṛtarājyo 'bravīc chakro hṛtabhāgo bṛhaspatim //
HV, 21, 29.2 hṛtarājyo 'bravīc chakro hṛtabhāgo bṛhaspatim //
HV, 21, 31.1 brahman kṛśo 'haṃ vimanā hṛtarājyo hṛtāśanaḥ /
HV, 21, 31.1 brahman kṛśo 'haṃ vimanā hṛtarājyo hṛtāśanaḥ /
HV, 23, 63.2 hehayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ //
HV, 23, 64.1 ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt /
HV, 23, 152.2 tasmāt te duṣkaraṃ karma kṛtam anyo hariṣyati /
HV, 28, 14.2 govindo na ca taṃ lebhe śakto 'pi na jahāra saḥ //
HV, 29, 18.2 padbhyāṃ gatvā hariṣyāmi maṇiratnaṃ syamantakam //