Occurrences

Harivaṃśa

Harivaṃśa
HV, 1, 11.1 na ca me tṛptir astīha kīrtyamāne purātane /
HV, 1, 20.2 kīrtyamānaṃ śṛṇu mayā pūrveṣāṃ kīrtivardhanam //
HV, 3, 1.3 utpattiṃ vistareṇaiva vaiśaṃpāyana kīrtaya //
HV, 3, 93.2 ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṃgamāḥ //
HV, 4, 19.2 vistareṇa pṛthor janma vaiśampāyana kīrtaya /
HV, 4, 21.1 teṣāṃ pātraviśeṣāṃś ca vaiśaṃpāyana kīrtaya /
HV, 4, 22.2 kruddhair maharṣibhis tāta kāraṇaṃ tac ca kīrtaya //
HV, 4, 24.2 kīrtayeyam ahaṃ rājan kṛtaghnasyāhitasya vā //
HV, 4, 26.1 yaś cainaṃ kīrtayen nityaṃ pṛthor vainyasya saṃbhavam /
HV, 6, 46.1 yo hi yoddhā raṇaṃ yāti kīrtayitvā pṛthuṃ nṛpam /
HV, 7, 1.3 teṣāṃ pūrvavisṛṣṭiṃ ca vaiśaṃpāyana kīrtaya //
HV, 7, 6.2 kīrtitā manavas tāta mayaivaite yathāśruti /
HV, 7, 13.3 kīrtitāḥ pṛthivīpāla mahāvīryaparākramāḥ //
HV, 7, 16.1 ṛṣayo 'tra mayā proktāḥ kīrtyamānān nibodha me /
HV, 7, 19.1 purāṇe kīrtitās tāta putrāḥ pautrāś ca bhārata /
HV, 7, 34.1 eteṣāṃ kīrtitānāṃ tu maharṣīṇāṃ mahaujasām /
HV, 7, 49.1 caturdaśaite manavaḥ kīrtitāḥ kīrtivardhanāḥ /
HV, 10, 79.1 ikṣvākuvaṃśaprabhavāḥ prādhānyeneha kīrtitāḥ /
HV, 13, 5.1 teṣāṃ lokaṃ visargaṃ ca kīrtayiṣyāmi tac chṛṇu /
HV, 13, 6.2 teṣāṃ nāmāni lokāṃś ca kīrtayiṣyāmi tac chṛṇu //
HV, 15, 14.1 tasya vaṃśam ahaṃ rājan kīrtayiṣyāmi tac chṛṇu /
HV, 20, 47.1 etat somasya te janma kīrtitaṃ kīrtivardhanam /
HV, 20, 47.2 vaṃśam asya mahārāja kīrtyamānam ataḥ śṛṇu //
HV, 23, 41.1 ete 'ṅgavaṃśajāḥ sarve rājānaḥ kīrtitā mayā /
HV, 23, 133.3 pracetasaḥ sucetās tu kīrtitā hy anavo mayā //
HV, 23, 164.2 kīrtitā lokavīrāṇāṃ ye lokān dhārayanti vai /
HV, 24, 34.1 vasudevasya tu sutān kīrtayiṣyāmi tāñ śṛṇu //
HV, 27, 12.2 guṇān devāvṛdhasyātha kīrtayanto mahātmanaḥ //