Occurrences

Harivaṃśa

Harivaṃśa
HV, 2, 8.1 dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā /
HV, 3, 10.1 tena dakṣasya putrā vai haryaśvā iti viśrutāḥ /
HV, 7, 15.1 vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ /
HV, 7, 29.2 nāḍvaleyā mahārāja daśa putrāś ca viśrutāḥ /
HV, 9, 22.2 śaryāter mithunaṃ cāsīd ānarto nāma viśrutaḥ /
HV, 9, 34.2 teṣāṃ ye te mahārāja śāryātā iti viśrutāḥ //
HV, 10, 22.2 āhartā rājasūyasya sa samrāḍ iti viśrutaḥ //
HV, 10, 23.1 hariścandrasya tu suto rohito nāma viśrutaḥ /
HV, 10, 64.2 dilīpas tasya tanayaḥ khaṭvāṅga iti viśrutaḥ //
HV, 10, 71.1 kalmāṣapādasya sutaḥ sarvakarmeti viśrutaḥ /
HV, 10, 71.2 anaraṇyas tu putro 'bhūd viśrutaḥ sarvakarmaṇaḥ //
HV, 13, 8.1 virājasya dvijaśreṣṭha vairājā iti viśrutāḥ /
HV, 13, 41.2 yatra barhiṣado nāma pitaro divi viśrutāḥ //
HV, 13, 44.1 eteṣāṃ mānasī kanyā pīvarī nāma viśrutā /
HV, 13, 52.1 teṣāṃ vai mānasī kanyā gaur nāma divi viśrutā /
HV, 13, 55.1 eteṣāṃ mānasī kanyā yaśodā nāma viśrutā /
HV, 13, 60.1 teṣāṃ vai mānasī kanyā virajā nāma viśrutā /
HV, 21, 11.3 dambho rajir anenāś ca triṣu lokeṣu viśrutāḥ //
HV, 23, 56.2 dhanvaṃtares tu tanayaḥ ketumān iti viśrutaḥ //
HV, 23, 88.1 sāṃkṛtyo gālavo rājan maudgalyaśveti viśrutāḥ /
HV, 23, 90.2 viśrutāḥ kauśikā rājaṃs tathānye saindhavāyanāḥ /
HV, 23, 91.2 saṃbandho hy asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ //
HV, 23, 97.2 pañceme rakṣaṇāyālaṃ deśānām iti viśrutāḥ //
HV, 23, 98.2 alaṃ saṃrakṣaṇe teṣāṃ pāñcālā iti viśrutāḥ //
HV, 28, 35.2 jajñāte guṇasampannau viśrutau guṇasaṃpadā //
HV, 28, 41.1 viśrutā sāmbamahiṣī kanyā cāsya vasuṃdharā /