Occurrences

Harivaṃśa

Harivaṃśa
HV, 1, 26.2 tad aṇḍam akarod dvaidhaṃ divaṃ bhuvam athāpi ca //
HV, 1, 37.3 divaṃ ca pṛthivīṃ caiva mahimnā vyāpya tiṣṭhati //
HV, 2, 2.1 āpavasya mahimnā tu divam āvṛtya tiṣṭhataḥ /
HV, 5, 13.2 dyāṃ vai bhuvaṃ ca rundheyaṃ nātra kāryā vicāraṇā //
HV, 7, 31.2 saptamo jamadagniś ca ṛṣayaḥ sāṃprataṃ divi //
HV, 7, 36.2 kṛtvā karma divaṃ yānti brahmalokam anāmayam //
HV, 7, 42.1 anāgatāś ca saptaiva smṛtā divi maharṣayaḥ /
HV, 9, 66.1 tasmin prayāte durdharṣe divi śabdo mahān abhūt /
HV, 11, 36.1 ādidevasutās tāta pitaro divi devatāḥ /
HV, 12, 5.1 tataḥ kadācit paśyāmi divaṃ prajvālya tejasā /
HV, 13, 24.2 pitaro divi vartante devās tān bhāvayanty uta /
HV, 13, 28.1 trīṇy apaśyad vimānāni patamānā divaś cyutā /
HV, 13, 32.1 yaiḥ kriyante hi karmāṇi śarīrair divi daivataiḥ /
HV, 13, 41.1 vaibhrājā nāma te lokā divi bhānti sudarśanāḥ /
HV, 13, 41.2 yatra barhiṣado nāma pitaro divi viśrutāḥ //
HV, 13, 52.1 teṣāṃ vai mānasī kanyā gaur nāma divi viśrutā /
HV, 13, 59.1 lokeṣu divi vartante kāmageṣu vihaṃgamāḥ /
HV, 13, 62.2 mānasā nāma te lokā yatra vartanti te divi //
HV, 21, 2.2 āhartā cāgnihotrasya yajñānāṃ ca divo mahīm //
HV, 21, 10.2 divi jātā mahātmāna āyur dhīmān amāvasuḥ /
HV, 21, 27.1 tasmiṃs tu devaiḥ sadṛśo divaṃ prāpte mahīpatau /
HV, 23, 10.1 svarbhānunā hate sūrye patamāne divo mahīm /
HV, 23, 11.2 vacanāt tasya viprarṣer na papāta divo mahīm //
HV, 24, 15.2 jajñe yasya prasūtasya dundubhyaḥ prāṇadan divi //
HV, 24, 16.1 ānakānāṃ ca saṃhrādaḥ sumahān abhavad divi /
HV, 30, 5.1 devamānuṣayor netā dyor bhuvaḥ prabhavo vibhuḥ /