Occurrences

Harivaṃśa

Harivaṃśa
HV, 2, 24.2 prajānāṃ vṛttikāmena devaiḥ sarṣigaṇaiḥ saha //
HV, 2, 56.1 imāṃ hi sṛṣṭiṃ dakṣasya yo vidyāt sacarācaram /
HV, 3, 3.2 ṛṣīn devān sagandharvān asurān atha rākṣasān //
HV, 4, 15.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
HV, 6, 33.1 padmapatre punar dugdhā gandharvaiḥ sāpsarogaṇaiḥ /
HV, 7, 47.1 tair iyaṃ pṛthivī tāta sasamudrā sapattanā /
HV, 7, 47.1 tair iyaṃ pṛthivī tāta sasamudrā sapattanā /
HV, 7, 49.2 vedeṣu sapurāṇeṣu sarve te prabhaviṣṇavaḥ /
HV, 7, 52.1 saśeṣās tatra tiṣṭhanti devā brahmarṣibhiḥ saha /
HV, 9, 55.2 yadā tadā mahī tāta calati sma sakānanā //
HV, 9, 57.1 savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam /
HV, 9, 57.1 savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam /
HV, 9, 57.1 savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam /
HV, 10, 26.2 jigāya pṛthivīṃ hatvā tālajaṅghān sahehayān //
HV, 10, 44.2 kolisarpā māhiṣakā darvāś colāḥ sakeralāḥ //
HV, 11, 36.2 tān yajanti sma lokā vai sadevanaradānavāḥ /
HV, 11, 36.3 sayakṣarakṣogandharvāḥ sakiṃnaramahoragāḥ //
HV, 11, 36.3 sayakṣarakṣogandharvāḥ sakiṃnaramahoragāḥ //
HV, 11, 37.2 jagat sadevagandharvam iti brahmānuśāsanam //
HV, 12, 39.2 sarvatra vartamānāṃs tān pitaraḥ sapitāmahāḥ /
HV, 13, 72.1 cakṣur divyaṃ savijñānaṃ pradiśāmi ca te 'nagha /
HV, 13, 74.2 cakṣur dattvā savijñānaṃ devānām api durlabham /
HV, 15, 1.3 cakṣur divyaṃ savijñānaṃ prādurāsīn mamānagha //
HV, 15, 55.1 sa sāmādibhir apy ādāv upāyaiḥ śāstracintakaiḥ /
HV, 15, 63.2 ahicchatraṃ sakāmpilyaṃ droṇāyāthāpavarjitam //
HV, 15, 68.1 sagālavasya caritaṃ kaṇḍarīkasya caiva ha /
HV, 19, 23.2 jagāma brahmadatto 'tha sadāro vanam eva ha //
HV, 22, 6.2 yayātir yudhi durdharṣas tathā devān savāsavān //
HV, 22, 15.1 saptadvīpāṃ yayātis tu jitvā pṛthvīṃ sasāgarām /
HV, 22, 18.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
HV, 22, 41.1 evam uktvā sa rājarṣiḥ sadāraḥ prāviśad vanam /
HV, 22, 42.2 anaśnan deham utsṛjya sadāraḥ svargam āptavān //
HV, 23, 144.1 teneyaṃ pṛthivī kṛtsnā saptadvīpā sapattanā /
HV, 23, 144.2 sasamudrā sanagarā ugreṇa vidhinā jitā //
HV, 23, 144.2 sasamudrā sanagarā ugreṇa vidhinā jitā //
HV, 28, 20.2 sāśvaṃ hataṃ prasenaṃ tu nāvindac caiva taṃ maṇim //
HV, 29, 25.1 dīkṣāmayaṃ sa kavacaṃ rakṣārthaṃ praviveśa ha /