Occurrences

Harivaṃśa

Harivaṃśa
HV, 1, 38.2 puruṣaṃ taṃ manuṃ viddhi tad vai manvantaraṃ smṛtam /
HV, 2, 4.2 tasyaikasaptatiyugaṃ manvantaram ihocyate //
HV, 3, 46.1 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ /
HV, 3, 48.2 manvantare prasūyāmas tan naḥ śreyo bhaviṣyati //
HV, 3, 94.2 eṣa manvantare tāta sargaḥ svārociṣe smṛtaḥ //
HV, 4, 17.1 tato manvantare 'tīte cākṣuṣe 'mitatejasi /
HV, 7, 1.2 manvantarāṇi sarvāṇi vistareṇa tapodhana /
HV, 7, 2.2 manvantarakathāṃ brahmañchrotum icchāmi tattvataḥ //
HV, 7, 3.3 manvantarāṇāṃ kauravya saṃkṣepaṃ tv eva me śṛṇu //
HV, 7, 10.2 etat te prathamaṃ rājan manvantaram udāhṛtam //
HV, 7, 14.1 dvitīyam etat kathitaṃ tava manvantaraṃ mayā /
HV, 7, 17.3 bhānavas tatra devāś ca manvantaram udāhṛtam //
HV, 7, 18.1 manvantaraṃ caturthaṃ te kathayiṣyāmi tac chṛṇu /
HV, 7, 29.3 uruprabhṛtayo rājan ṣaṣṭhaṃ manvantaraṃ smṛtam //
HV, 7, 35.1 manvantareṣu sarveṣu prāgdiśaṃ sapta saptakāḥ /
HV, 7, 36.1 manvantare vyatikrānte catvāraḥ saptakā gaṇāḥ /
HV, 7, 38.2 manvantarāṇi sarvāṇi nibodhānāgatāni me //
HV, 7, 50.1 manvantareṣu saṃhārāḥ saṃhārānteṣu saṃbhavāḥ /
HV, 7, 51.2 manvantareṣu saṃhāraḥ śrūyate bharatarṣabha //